SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका पद २० ० ७ तीर्थंकरोत्पाद निरूपणम् समर्थो भवेत्, 'एवं वाउकाइए वि' एवम् तेजस्कायिकवदेव वायुकायिकोऽपि वायुकायिकेभ्योऽनन्तरमुद्वत्य नो तीर्थकत्वं लभेत किन्तु केवलिप्रज्ञप्तं धर्मं श्रोतुं समर्थो भवेत् तथा व तेजस्कायिका वायुकायिकाश्च स्वस्वभवेभ्पोऽनन्तरमुद्धृत्य सन्तोऽन्तक्रियामपि न कुर्वन्ति मनुष्येषु तेषामनन्तर्येणोत्पादाभावादिति, गौतमः पृच्छति - 'वणस्सइकाइए णं पुच्छा वनस्पतिकायिकः खलु वनस्पतिका यिकेभ्योऽनन्तरमुद्धृत्य किं तीर्थकरत्वं लभेत ? इति पृच्छा भगवानाह - 'गोयमा !' हे गौतम ! 'णो इनडे सट्टे' नायमार्थः समर्थः - नोक्तार्थी युक्त्योपपन्नः, किन्तु - 'अंतरियं पुणकरेज्जा' वनस्पतिकायिको वनस्पतिकायिकेभ्यः उद्वर्तना नन्तरम् अन्तक्रियां-मोक्षं पुनः कुर्यात् प्राप्नुयात्, गौतमः पृच्छति - 'बेइंद्रिय तेईदिय चउरिंदिए णं पुच्छा' द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियः खलु द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रियेभ्योऽनन्तरमुद्धृत्य किं तीर्थंकरत्वं लभेत ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम! 'णो इट्टे सम' नायमर्थः समर्थः - द्वित्रिचतुरिन्द्रियोऽन्तक्रियामपि न कुर्यात् तीर्थकरत्वं च नो लभेत किन्तु - 'मणपज्जवनाणं उप्पाडेजा' मनः पर्यवज्ञानं तु उत्पादयेत्, गौतमः पृच्छति - 'पंविदियतिरिक्ख जोणिय मणूसवाणमंतर जोइसिए णं पुच्छा' पञ्चेन्द्रियतिर्यग्योनिकमनुष्यवायुकायिकों से अनन्तर उदर्त्तन कर के तीर्थ करतब नहीं प्राप्त कर सकता, किन्तु केवली द्वारा उपदिष्ट धर्म को श्रवण करने में समर्थ होता है। इस प्रकार तेजस्कायिक और वायुकायिक अपने-अपने भव से अनन्तर उदवर्त्तन करके अन्तक्रिया भी नहीं करते हैं, क्योंकि वे अनन्तर भय में मनुष्यों में उत्पन्न नहीं होते गौतमस्वामी - हे भगवन् ! द्वीन्द्रिय, त्रिन्द्रिय और चतुरिन्द्रिय अपने-अपने भवों से उवर्तन करके क्या तीर्थकरत्व प्राप्त कर सकते हैं ? भगवान् - हे गौतम! यह अर्थ समर्थ नहीं है। हीन्द्रियादि अपने भवों से अनन्तर उद्वर्तन करके तीर्थकर नहीं हो सकते, किन्तु मनःपर्यवज्ञान प्राप्त कर सकते हैं । गौतमस्वामी - हे भगवन् ! क्या पंचेन्द्रिय तिर्यंच, मनुष्य, वानव्यन्तर, और અનન્તર ઉન કરીને તીર્થંકરત્વ નથી પ્રાપ્ત કરી શકતા, પરન્તુ કેવલિ દ્વારા ઉપર્દિષ્ટ ધને શ્રવણુ કરવામાં સમ” થાય છે એ પ્રકારે તેજસ્કાયિક અને વાયુકાયિક પાત પેાતાના ભવથી અનન્તર ઉદ્ભવન કરીને અન્તક્રિયા પણ નથી કરતા, કેમકે અનન્તર ભવમાં મનુષ્યા ઉત્પન્ન નથી થતા. ५५९ શ્રી ગૌતમસ્વામી-હે ભગવન્ ! દ્વીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય પોતપાતાના ભવાથી ઉન કરીને શું તીર્થંકરવ પ્રાપ્ત કરી શકે છે? શ્રી ભગવાન-હે ગૌતમ આ અ સમથ નથી. દ્રીન્દ્રિય આદિ પે તપે તાના ભાથી અનન્તર ઉ`ન કરીને તીથંકર નથી થઈ શકતા, પરન્તુ મનઃપ જ્ઞાન, પ્રાપ્ત કરી શકે છે ? શ્રી ગૌતમસ્વામી-ભગવન શુ' પંચેન્દ્રિય તિય ચ, મનુષ્ય, વાનવ્યન્તર અને જયોતિષ્મ श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy