SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनो टोका पद २० सू० ७ तीर्थंकरोत्पादनिरूपणम् ऽनन्तरमुवृत्त्य तीर्थ रत्वं लभेत, किन्तु-'जस रयणप्पभामुढवी नेरइयस्स तित्थयरनाम गोयाई णो बद्धाइं जाव णो उदिन्नाई उवसंताई हवंति' यस्य पुनारत्नप्रभापृथिवी नैरयिक स्य तीर्थकरनामगोत्राणि कर्माणि नो बद्धानि यावद नो स्पृष्टानि नो निधत्तानि नो कृतानि नो प्रस्थापितानि नो निविष्टानि नो अभिनिविष्टानि नो अभिसमन्वगतानि नोदीर्णानि अथ उपशान्तानि भवन्ति ‘सेणं रक्षणप्पभापुढची नेरइरहितो अणंतरं उव्यट्टित्ता वित्थगरतं णो लभेज्जा' स खलु रत्नप्रभापृथिवी नैरयिको रत्नप्रभापृथिवी नैरयिके योऽनन्तरमुवृत्त्य तीर्थकरत्वं नो लभेत । प्रकृतमुपसंहरन्नाह-'से तेण्ढे गोएमा ! एवं वुच्चइ-,अत्थेगइए ल भेज्जा अत्थे. गइए णो लभेज्जा' हे गौतम ! तत्-अथ तेनार्थेन-उपयुक्तकारणेन एवम्-उक्तरीत्या पूर्वाचार्यैः कथ्य ने यत्-अस्त्पेक:-कश्चित् रत्नप्रभापृथिवी नैरयिका स्वभवेभ्य उद्वर्तनानन्तरं तीर्थकर त्वं लभेत' अस्त्येकः कश्चिद् रत्नप्रभापृथिवी नैरयिकः स्वभवेभ्य उदवर्तनानन्तरं तीर्थ करत्वं नो लभेत, 'एनं सक्करप्पमा जाव वालुयप्पभापुढवी नेरइए हितो तित्थगरत्तं लभेना' एवम्-रत्नप्रभापृथिवी नरयिकवदेव शर्कगप्रभापृथिवी नैरयिको यावत्शर्कराप्रभापृथिवी नैरपिकेभ्योऽनन्तरमुढरय कश्चित् तीर्थकरत्वं लभेत कश्चिन्नो लभेत, वालुकाप्रभापृथिवी नैरयिक ऽपि वालुकाप्रभापृथिवी नैरयिकेभ्योऽनन्तरमुवृत्य कश्चित तीर्थकरत्वं लभेत, कश्चित तीर्थकरत्वं नो लभेत प्रागुक्तयुक्तेः, गौतमः पृच्छति-पंकप्पभापुढवी बांधा हुआ वह कर्म उदय में आया है, वही नारक तीर्थकर होता है । जिसने कर्म का बन्ध हो नहीं किया अथवा बंध करने पर भी जिस के उलका उदय नहीं हुआ, वह तीर्थकर नहीं होता है। उक्त कथन का उपसंहार किया गया है इस कारण हे गौतम! ऐसा कहा जाना है कि रत्नप्रभा पृथ्वी का कोई नारक तीर्थकरत्व प्राप्त करता है, कोई नही प्राप्त करता। इसी प्रकार शर्कराप्रभा और वालुकाप्रभा पृथ्वी का कोई नारक इन पृथिवियों से निकल कर और मनुष्य भव प्राप्त करके तीर्थकरत्व प्राप्त करता है और कोई नारक नहीं भी प्राप्त करता है। इस का कारण पूर्ववत् समझ लेना चाहिए। गौतमस्वामी-हे भगवन् ! पंकप्रभा पृथिवी का नारक पंकप्रभा पृथिवी के બન્યું જ નથી કર્યો અથવા બન્ધ કરવા છતાં પણ જેને તને ઉદય નથી થશે. તે તીથ કર નથી થતા. ઉક્ત કથનને ઉપસંહાર કરવામાં આવે છે-એ કારણે હે ગૌતમ ! એવું કહેવાય છે કે રત્નપ્રભા પૃથ્વીને કેઈ નારક તીર્થકરવ પ્રાપ્ત કરે છે, કેઈ નથી પ્રાપ્ત કરતા. એજ પ્રકારે શર્કરપ્રભા અને વાલુકાપ્રભ પૃથ્વીકાય કેઈ નારક, એ પૃથ્વીઓમાંથી નિકળીને અને મનુષ્યભવ પ્રાપ્ત કરીને તીર્થ કરત્વ પ્રાપ્ત કરે છે, અને કેાઈ નારક નથી પણ પ્રાપ્ત કરતા એનું કારણ પૂર્વવત્ સમજી લેવું જોઈએ. શ્રી ગૌતમસ્વામી-ડે ભગવદ્ ! પંક્તભા પૃથ્વીને નારક પંકપ્રભા પૃથ્વીના નાકેથી श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy