SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २० स० ७ तीर्थकरोत्पादनिरूपणम् संताई हति से णं रयणप्पभापुढवीनेरइए रयणभाप्पभानेरइएहितो अणंतरं उध्वहित्ता तित्थगरतं लभेज्जा, जस्स णं रयणप्पभापुढवीनेरइयस्स तित्थगरनामगोयाई णो बद्धाइं जाव णो उदिन्नाई उवसंताई हति से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीनेरइएहितो अणंतरं उव्वट्टित्ता तित्थगरत्तं णो लभेज्जा, से तेणटुणं गोयमा ! एवं वुच्चइअत्थेगइए लभेज्जा, अत्थेगइए णो लभेजा, एवं सकरप्पभा जाय वालुयप्पभापुढवीनेरइएहितो तित्थगरत्तं लभेज्जा, पंकप्पभापुढवीनेरइए णं भंते ! पकप्पभापुढवीनेरइएहितो अणंतरं उव्वहित्ता तित्थगरत्तं लभेज्जा ? गोयमा ! णो इणटे समटे, अंतकिरियं पुणकरेज्जा, धूमप्पभापुढवीनेरइए णं पुच्छा, गोयमा ! णो इणटे समटे, सव्वविरई पुण लभेज्जा, तमप्पभापुढवी पुच्छा, विरियाविरइं पुणलभेज्जा, अहे सत्तम पुढवी पुच्छा, गोयमा ! णो इणटे समढे, सम्मत्तं पुणलभेजा, असुरकुमारस्त पुच्छा, जो इणटेसमटे, अंतकिरियं पुणकरेजा, एवं निरंतरंजाव आउकाइए नेउकाइएणं भंते! तेउकाइएहितो अणंतरं उव्वट्टित्ता उवव. ज्जेजा तित्थगरत्तं लभेजा ? गोयमा ! णो इणटे समटे, केवलिपण्णत्तं धम्मं लभेजा सवणयाए, एवं बाउकाइए वि वणस्सइकाइए णं पुच्छा, गोयमा ! णो इणटे समटे, अंतकिरियं पुण करेजा, बेइंदियतेइंदियचउ. रिदिए णं पुच्छा, णो इणद्वे समटे, मणपज्जवनाणं उप्पाडेजा, पंचिंदियतिरिक्खजोणिय मणूसवाणमंतरजोइसिए णं पुच्छा, गोयमा! जो इणट्रे समटे, अंतकिरियं पुण करेज्जा, सोहम्मगदेवेणं भंते ! अणंतरं चयं चइत्ता तित्थगरत्तं लभेज्जा, गोयमा ! अत्थेगइए लभेज्जा, अत्थे गइए नो लभेज्जा, एवं जहा-रयणप्पभापुढोनेरइए एवं जाव सव्व सिद्धगदेवे ॥सू० ७॥ छाया-रत्नप्रभा पृथिवी नरयिकः खलु भदन्त ! रत्नप्रभापृथिवी नैरपिकेभ्योऽनन्तर मुद् वृत्त्य तीर्थकरत्वं लभेत ? गौतम ! अस्त्येको लभेत अस्त्येका नो लभेत, तत् केनार्थेन भदन्त ! एक्युच्यते अस्त्येको लभेत अस्त्येको नो लभेत ? गौतम ! यस्य खलु रत्नप्रभापृथिवी नैरयिः શ્રી પ્રજ્ઞાપના સૂત્ર : ૪
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy