SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ५०० प्रज्ञापनास्त्रे कियत्योऽन्तक्रियां प्रकुर्वन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहणेणं एको वा दो वा तिमि वा उक्कोसेणं पंच' जघन्येन एको वा द्वे वा तिस्रो वा, उत्कृष्टेन पञ्च अनन्तरागता असुरकुमार्य एकसमयेन अन्तक्रियां कुर्वन्ति, 'एवं जहा असुरकुमारा सदेवया तहा जाव थणियकुमारा वि' एवम्-पूर्वोक्तरीत्या यथा असुरकुमाराः सदेवीका:-असुरकुमारोसहिताः प्रतिपादिता स्तथा यावत्-नागकुमाराः, सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः उदधकुिमाराः, द्वीपकुमाराः' दिक्कुमाराः, वायुकुमाराः, स्तनितकुमाराश्चापि सदेवीका:-नागकुमार्यादि सहिताः प्रतिपादनीयाः, गौतमः पृच्छति-'अणंतरागया णं भंते ! पुढविकाइय। एगसमए केवइया अंतकिरियं पकरेंति ?' हे भदन्त ! अनन्तरागताः खलु पृथिवीकायिका एकसमयेन कियन्तोऽन्तक्रियां प्रकुर्वन्ति ? भगवानाह-गोयमा ?' हे गौतम ! 'जहण्णेणं एको वा दो वा त्रयो वा, उत्कृष्टेन चत्वारः पृथिवीकायिका अनन्तरागता एकसमयेन अन्तक्रियां कुर्वन्ति, 'एवं आउकाइया वि चत्तारि' एवम्-पृथिवीकायिकोक्तरीत्या अप्कायिका अपि अनन्तरागता जघन्ये न एको वा द्वौ वा त्रयो वा उत्कृष्टेन चत्वार एकसमयेन असुरकुमार देवियां एक समय में अन्तक्रिया करती हैं। इसी प्रकार जैसे देवियों सहित असुरकुमारों की वक्तव्यता कही उसी प्रकार नागकुमारों, सुवर्णकुमारों अग्निकुमारों, विद्युत्कुमारों, उदधिकुमरों, द्वीपकुमारों, दिशाकुमारों, और स्तनितकुमारों की भी देवियों सहित वक्तव्यता कहलेनी चाहिए। गौतमस्वामी-हे भगवन् ! अनन्तरागत पृथ्वीकायिक एक समय में कितने अन्तक्रिया करते हैं ? भगवान्-हे गौतम ! जघन्य एक, दो या तीन, उत्कृष्ट चार अनन्तरागत पृथ्वीकायिक एक समय में अन्तक्रिया करते हैं। इसी प्रकार अनेन्तरागत अप्. कायिक भी जघन्य एक, दो या तीन और उत्कृष्ट चार एक समय में अन्तक्रिया करते हैं । अनन्तरागत वनस्पति कायिक जघन्य एक, दो या तीन और उत्कृष्ट छह एक समय में अन्तक्रिया करते हैं । अनन्तरागत पंचेन्द्रिय तिर्यच અસુરકુમાર દેવિ એક સમયમાં અનક્રિયા કરે છે. એ જ પ્રકારે જેમ દેવિ સહિત અસુરકુમારની વક્તવ્યતા કહી છે, એજ પ્રકારે નાગકુમારો, સુવર્ણકુમારે, અગ્નિકુમારો, વિદ્યુતકુમારે, ઉદધિકુમારે, દ્વીપકુમારે, દિશાકુમાર, વાયુકુમાર, અને સ્વનિતકુમારની પણ દેવિયા સહિત વક્તવ્યતા કહેવી જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન ! અનન્તરાગત પૃથ્વીકાયિક એક સમયમાં કેટલી અન્તક્રિયા કરે છે? શ્રી ભગવતે ગૌતમ ! જઘન્ય એક, બે અગર ત્રણ, ઉત્કૃષ્ટ ચાર અનન્તરાગત પૃથ્વીકાયિક એક સમયમાં અન્તક્રિયા કરે છે. એ જ પ્રકારે અનન્તરાગત અપ્રકાયિક પણ જઘન્ય એક, બે અગર ત્રણ અને ઉત્કૃષ્ટ ચાર એક સમયમાં અન્તકિયા કરે છે. અનન્ત શ્રી પ્રજ્ઞાપના સૂત્ર : ૪
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy