SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १९ सू० २ एकसमयेऽन्तक्रियाकरणनिरूपणम् पुढवी नेरइया एगसमएणं केवइया अंतकिरियं पकरेंति ? हे भदन्त ! अनन्तरागताः पङ्कप्रभापृथिवी नैरयिका एकसमयेन कियन्तोऽन्तक्रियां प्रकुर्वन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेण एको वा दो वा तिन्नि वा उक्कोसेणं चत्तारि' जघन्येन एको वा द्वौ वा त्रयो वा, उत्कृष्टेन चत्वारोऽनन्तरागताः पङ्कप्रभापृथिवी नैरयिका एकसमयेन अन्तक्रिया कुर्वन्ति, गौतमः पृच्छति--'अणंतरागया णं भंते ! असुरकुमारा एगसमये केवइया अंतकिरियं पकरेंति ?' हे भदन्त ! अनन्तरागता अमुरकुमारा एकसमयेन कियन्तोऽन्तक्रियां प्रकुर्वन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेण एको वा दो वा तिनि वा, उक्कोसेणं दस' जघन्येन एको वा द्वौ वा त्रयो वा, उत्कृष्टेन तु दश अनन्तरागता असुरकुमारा एकसमयेन अन्तक्रियां कुर्वन्ति, गौतमः पृच्छति-'अणंतरागया णं भंते ! असुरकुमारीओ एगसमए केवइया अंतकिरियं पकरेंति ?' हे भदन्त ! अनन्तरागताः खलु असुरकुमार्यः एकसमयेन गौतमस्वामी-हे भगवन ! अनन्तरागत पंकप्रभा पृथ्वी के नारक एक समय में कितने अन्तक्रिया करते हैं ? भगवान्-हे गौतम ! जघन्य एक, दो अथवा तीन पंकप्रभा के अनन्तरागत नारक एक समय में अन्तक्रिया करते हैं, उत्कृष्ट चार एक समय में अन्तक्रिया करते हैं। गौतमस्वामी-हे भगवन् ! अनन्तरागत असुरकुमार एक समय में कितने अन्तक्रिया करते हैं ? भगवान्-हे गौतम ! जघन्य एक, दो अथवा तीन और उत्कृष्ट दश अनन्तरागत असुरकुमार एक समय में अन्तक्रिया करते हैं। गौतमस्वामी-हे भगवन् ! अनन्तरागत असुरकुमारियां एक समय में कितनी अन्तक्रिया करती हैं ? भगवान्-हे गौतम ! जघन्य एक दो तीन और उत्कृष्ट पांच अनन्तरागत શ્રીગૌતમસ્વામી- હે ભગવન્ ! અનન્તરાગત પંકપ્રભા પૃથ્વીના નારક એક સમયમાં કેટલી અન્તક્રિયા કરે છે શ્રીભગવાન હે ગૌતમ! જઘન્ય એક, બે અથવા ત્રણ પંકપ્રભાના અનન્તરાગત નારક એક સમયમાં અનક્રિયા કરે છે, ઉત્કૃષ્ટ ચાર એક સમયમાં અન્તક્રિયા કરે છે. શ્રીગૌતમસ્વામી–હે ભગવન્ ! અનન્તરાગત અસુરકુમાર એક સમયમાં કેટલી અન્તया ४२ छे? ભગવાન હે ગૌતમ! જઘન્ય એક બે અથવા ત્રણ અને ઉત્કૃષ્ટ દસ અનન્તરાગત અસુરકુમાર એક સમયમાં અંતક્રિયા કરે છે. ગૌતમસ્વામી–હે ભગવન્ ! અનન્તરાગત અસુશ્કમારી એક સમયમાં કેટલી અંતક્રિયા કરે છે? શ્રીભગવાન-હે ગૌતમ! જઘન્ય એક, બે અગર ત્રણ અને ઉત્કૃષ્ટ, પાંચ અનન્તરામત श्री. प्रशाना सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy