SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १९ २० १ अंतक्रियापदनिरूपणम् नहि नैरयिकावस्थायां चारित्रपरिणामः संभवति तथाविध भवस्वभावत्वात, गौतमः पृच्छति'नेरइया णं भंते ! असुरकुमारेसु अंतकिरियं करेज्जा ?' हे भदन्त ! नैरयिकाः खलु किम् असुरकुमारेषु अन्तक्रियां कुर्युः ? इति प्रश्नः, भगवानाह-'गोयमा !' हे गौतम ! ‘णो इणढे समटे' नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः, प्रामुक्तयुक्तेः, ‘एवं जाव वेमाणिएसु' एवम्-नैरयिकोक्तरीत्या यावत्-नागकुमारादि स्तनितकुमारान्तेषु पृथिवीकायिकायेकेन्द्रियेषु विकलेन्द्रियेषु पञ्चेन्द्रियतिर्यग्पोनिकेषु मनुष्येषु वानव्यन्त रेषु ज्योतिष्केषु वैमानिकेषु नैरयिको नो अन्तक्रियां कुर्यात्, तथा चासुरकुमारादिषु वैमानिकान्तेषु नैरयिकस्यान्तक्रिया प्रतिषेधः कर्तव्यः, किन्तु मनुष्येषु मध्ये समुत्पन्नः सन् कश्चिदन्तक्रियां कुर्या दित्यभिप्रायेणाह-'णवरं मणूसे तु अंतकिरियं करेज्ज ति पुच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अत्थेगइए करेजा, अत्थेगइए णो करेज्जा' अस्त्येकः कश्चित् परिपूर्ण चारित्रादि सामग्रीकः अन्तक्रियां कुर्यात् अस्त्येकः कश्चित् तथाविधसामग्री विकल: अन्तक्रियां सम्यग्ज्ञान का प्रकर्ष नहीं हो सकता तथा चारित्र परिणाम उत्पन्न ही नहीं हो सकता, क्योंकि नारक भव का ऐसा ही स्वभाव है। अतएव नारक जीव नरक में रहता हुआ अन्तक्रिया नहीं कर सकता। गौतमस्वामी-हे भगवन् ! नारक जीव क्या असुरकुमारों में अन्तक्रिया करता है? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, इसका कारण पूर्वोक्त ही समः झना चाहिए। इसी प्रकार नागकुमरों से लेकर स्तनितकुमारों में, पृथ्वीकायिक आदि एकेन्द्रियों में, विकलेन्द्रियों में, पंचेन्द्रिय तिर्यचों में, यानव्यन्तरों में, ज्योतिष्कों में और वैमानिकों में रहता हुआ अन्तक्रिया नहीं कर सकता इसका कारण भवस्वभाव ही है। मगर क्या मनुष्यों में रहता हुआ अन्तक्रिया करता है ? इस प्रश्न का उत्तर यह है कि-हे गौतम ! कोई करता है और कोई नहीं करता। जिसे परिपूर्ण सामग्री की प्राप्ति हो जाती, वह करता है और जिसे पूर्ण થઈ શકતે તથા ચારિત્ર પરિણામ ઉત્પન્ન નથી થઈ શકતું, કેમ કે નારક ભવને એવો સ્વભાવ છે. તેથી નારક જીવ નરકમાં રહીને અન્તકિયા નથી કરી શકતા. શ્રી ગૌતમસ્વામી- હે ભગવન્! નારક જીવ શું અસુરકુમારેમાં અન્તક્રિયા કરે છે? શ્રી ભગવાન –હે ગૌતમ! આ અર્થ સમર્થ નથી, એનું કારણ પૂર્વોક્ત જ સમજવું જોઈએ. એજ પ્રકારે નાગકુમારોથી લઈને સ્વનિતકુમારમાં, પૃથ્વીકાયિક આદિ એકેન્દ્રિ યોમાં, વિકલેન્દ્રિયમાં, પંચેન્દ્રિય તિર્યોમાં, વાનવ્યન્તરોમાં, તિષ્કમાં અને માનિકમાં રહીને અંતક્રિયા નથી કરી શકતા, એનું કારણ ભવસ્વભાવ જ છે, પણ શું મનુષ્યમાં રહીને અન્તક્રિયા કરે છે? એ પ્રશ્નને ઉત્તર આ છે કે-હે ગૌતમ! કઈ કરે છે અને કેઈ નથી કરતા. જેને સંપૂર્ણ સામગ્રીની પ્રાપ્તિ થઈ જાય છે, તે કરે છે અને प्र० ६२ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy