SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४५० प्रशापनास्त्रे कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! आहारए दुविहे पणत्ते' आहारको द्विविधः प्रज्ञप्तः, 'तं जहा-छउमत्थ आहारए य केवलिआहारए य' तद्यथा-छद्मस्थाहारकश्च केवल्याहारकश्च, तत्र गौतमः पृच्छति-'छउमत्थ आहारए णं भंते ! छउमत्थआहारएत्ति कालओ केवच्चिरं होइ ?' हे भदन्त ! छद्मस्थाहारक: खलु 'छद्मस्थाहारक' इति-छद्मस्थाहारकत्वपर्यायविशिष्टः सन् कालत:-कालापेक्षया कियच्चिरं-कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं खुड्डागभवग्गणं दुसमयऊणं' जघन्येन क्षुल्लकभवग्रहणं द्विसमयोनं यावत्, क्षुल्लकभवग्रहणञ्च पट्पञ्चाशदधिक शतद्वयावलिकारूपं बोध्यम्, 'उकोसेणं असंखेज कालं' उत्कृष्टेन असंख्येयं कालं यावत् छद्मस्थाहारकर छद्मस्थाहारकत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, तथा चात्र यद्यपि चतुः सामयिकी पञ्चसामयिकी च विग्रहगति भवति तथापि बाहुल्येन द्विसामायिकी त्रिसामयिकी वा प्रवर्तते न चतः सामयिकी पञ्चसामयिकी गोतमस्वामी-भगवन् ! आहारक जीव लगातार कितने समय तक आहा रक पने में रहता है? भगवान्-हे गौतम ! आहारक जीव दो प्रकार के होते हैं, वे इस प्रकार छद्मस्थ आहारक और केवली आहारक। गौतमस्वामी-हे भगवन् ! छद्मस्थ आहारक निरन्तर कितने काल तक छद्मस्थ आहारक रहता है ? भगवान्-हे गौतम! जघन्य दो समय कम क्षुद्र भवग्रहण जितने काल तक छद्मस्थ आहारक लगातार छद्मस्थ आहारक पने में रहता है। क्षुद्र भव या क्षुल्लक भवग्रहण दो सौ छप्पन आवलिका रूप समझना चाहिए। उत्कृष्ट असंख्यात काल तक छद्मस्थ आहारक निरन्तर छदमस्थ आहारक रहता है। विग्रहगति यद्यपि चार और पांच समय की भी होती है, तथापि बहुता શ્રી ગૌતમસ્વામી-ભગવદ્ ! આહાર જીવ નિરન્તર કેટલા સમય સુધી આહારક પણામાં રહે છે? શ્રી ભગવાન-હે ગૌતમ ! આહારક છવ બે પ્રકારના હોય છે. તે આ પ્રકારે-છદ્મસ્થ આહારક અને કેવલી આહારક. શ્રી ગૌતમસ્વામી–હે ભગવન ! છત્મસ્થ આહારક નિરન્તર કેટલા કાળ સુધી છદ્મસ્થ આહારક પણામાં રહે છે? શ્રી ભગવાન-હે ગૌતમ! જઘન્ય બે સમય ઓછા ક્ષુદ્રભવ ગ્રહણ જેટલા સમય સુધી છમર્થ આહારક નિરન્તર છદ્મસ્થ આહારક પણામાં રહે છે. ક્ષુદ્રભવવા ક્ષુલ્લકભવ ગ્રહણ બસે છપ્પન આવલિકારૂપ સમજે જોઈએ. ઉત્કૃષ્ટ અસંખ્યાતકાળ સુધી છદ્મસ્થ આહારક નિરન્તર છદ્મસ્થ આહારક રહે છે. વિગ્રહગતિ યદ્યપિ રચાર અને પાંચ સમયની પણ હોય છે. છતાં પણ બહુતાયતથી श्री प्रशापन सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy