SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रमेयत्रोधिनी टीका पद १८ सू० १२ संयतद्वारनिरूपणम् ४६५ यस्तावत् नो संयतः नो असंयतः नो संयतासंयतो वा भवति स खलु स्त्रपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा ! हे गौतम ! 'साईए अपज्जवसिए' साधपर्यवसितः खलु नो संयतो नो असंयतो नो संयतासंयतो भवति, तथा च यस्तात् न संयतो नाप्यसंयतो भवति स सिद्ध इति साद्यपर्यवसितो विज्ञेयः 'दारं १२' द्वादशं संयतद्वारं समाप्तम्, अथ त्रयोदशमुपयोगद्वारं प्ररूपयितुमाह - ' सागारोव भोगोवउत्ते णं भंते ! पुच्छा' हे भदन्त ! साकारोपयोगोपयुक्तः खलु साकारोपयोगविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा !" हे गौतम! 'जहणेणं उक्को सेणं अंतोमुद्दत्तं' जघन्येन उत्कृष्टेन चापि अन्तर्मुहूर्त यावत् साकारोपयुक्तः साकारोपयोगविशिष्टः सन् निरन्तरमवतिष्ठते, एवम्- 'अणागारोवउत्ते वि एवं चेव' अना कारोपयुक्तो sपि अनाकारोपयोगविशिष्टः सन् जघन्येन उत्कृष्टेनापि अन्तर्मुहूर्त यावत् निरन्तरमवतिष्ठते, कितने काल तक अपने इस पर्याय से युक्त बना रहता है ? भगवान - हे गौतम! सादि अनन्त है, अर्थात् जो संयत भी नहीं, असंयत भी नहीं और संयतासंयत भी नहीं ऐसा जीव सिद्ध ही होता है और सिद्ध पर्याय सादि अनन्त है । (द्वार १२ ) गौतमस्वामी - हे भगवन् ! साकार उपयोग वाला जीव निरन्तर साकार उपयोग बाला कितने काल तक बना रहता है ? भगवान् हे गौतम! जघन्य भी अन्तर्मुहूर्त तक और उत्कृष्ट भी अन्तर्मुहर्त्त तक साकारोपयोग वाला जीव लगातार साकारोपयोग से युक्त बना रहता है। इसी प्रकार अनाकार उपयोग वाला भी जघन्य और उत्कृष्ट अन्तर्मुहूर्त तक अनाकारोपयोग से युक्त रहता है । छद्मस्थ जीवों का उपयोग, चाहे वह साकारो શ્રી ગૌતમસ્વામી-હે ભગવન્ ! નાસયત, નાઅસયત, નાસયતાસયત જીવ કેટલા સમય સુધી પાતાના આ પર્યાયથી યુક્ત બની રહે છે ? શ્રી ભગવાન્ હે ગૌતમ ! સાદિઅનન્ત છે. અર્થાત્ જે સયત પણ નહી. અસયત પણ નહી' અને સંચતાસયત પણ નહી', એવા જીવ સિદ્ધ જ હોય છે અને સિદ્ધ પર્યાય साहियानन्त है (द्वार १२ ) શ્રી ગૌતમસ્વામી-હે ભગવન્ ! સાકાર ઉપયેગવાળા છત્ર નિરન્તર સાકાર ઉપયેગવાળા કેટલા કાળ સુધી ખની રહે છે ? શ્રી ભગવાન્ હે ગૌતમ ! જઘન્ય પણ અન્તર્મુહૂત સુધી અને ઉત્કૃષ્ટ પણુ અન્તહૂ સુધી સાકારાપયેાગવાળા છત્ર નિરન્તર સાકારાપયેગથી યુક્ત ખની રહે છે. એ પ્રકારે અનાકાર ઉપયેગવાળા પણુ જઘન્ય અને કૃષ્ટ અન્તર્મુહૂત સુધી અનાકારે પયાગથી યુક્ત રહે છે. છદ્મસ્થ જીવાના ઉપયોગ પછી તે સાકારે પયોગ હોય અથવા श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy