SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४३८ प्रज्ञापनासूत्रे वानाह - 'गोयमा !' हे गौतम ! 'जहण्णेणं एवं समयं, उक्कोसेणं दो छावडीओ सागरोवमार्ण साइरेगाओ' जघन्येन एक समयम्, उत्कृष्टेन द्वे षट्षष्ठि सागरोपमाणां सातिरेके यावद् अवधिदर्शनी अवधिदर्श विपर्यायविशिष्ठः सन् निरन्तरमवतिष्ठते । भगवानाह - गौतम ! जघन्येन एकदा किञ्चिदकिं द्विः षट्षष्टिसागरोपकालपर्यन्तम व्याहतमवधिदर्शनी पर्यायेणयुक्तस्तिष्ठति । अस्यायमाशय: द्वादशदेवलोकस्य द्वाविंशति सागरापमास्थितिरस्ति, उक्तद्वाविंशति सागरोपमप्रमाणवति देवलोके यदि जीवो विभङ्गज्ञानमादाय गच्छेत्, तथा परावर्तन काले अवधिज्ञानमादाय परावर्तेत, एवं विभङ्गज्ञानस्यावधिज्ञानस्य च प्रत्येकस्य द्वाविंशति सागरोपमा स्थितिर्भवति, पूर्वोक्तक्रमेणैव जीवो यदिवारत्रयं विभङ्गज्ञानमादाय गच्छेत्, परावर्तेत चावधिज्ञानमादाय, तदा सर्वेषां संकलनेन विभङ्गज्ञानकालस्य स्थितिः षट्षष्टिसागरोपमा तावती चैवावधिज्ञानस्येति द्विः षट्षष्टिसिद्धं भवति । ननु विभङ्गज्ञानावस्थायामवधि दर्शनस्य कर्मकृत्यादिषु निषिद्धत्वात् कथमत्र विभङ्गावस्थायामवधिदर्शनमुद्भाव्यते ? भगवान् हे गौतम! जघन्य एक समय तक उत्कृष्ट कुछ अधिक दो छयासठ सागरोपम काल पर्यन्त अवधि दर्शिनी लगातार अवधि दर्शनी पर्याय युक्त बना रहता है । बारहवें देवलोक वाइस सागर का है, उक्त बाइस सागर प्रमाण वालों में कोइ भी जीव यदि विभंगज्ञान लेकर जाय, तथा लौटते समय अवधिज्ञान लेकर लौटे तो इस बाइस सागरोपम काल विभंग ज्ञान का हुआ तथा वाइस सागरोपमकाल अवधिज्ञान का हुआ, पूर्वोक्त प्रकार से ही यदि जीव तीन वार विभंग ज्ञान लेकर जाय तथा अवधिज्ञान लेकर आवे तो सबका संकलान करने पर ६६ छियासठ सागरोपम काल विभंग ज्ञान का हुआ तथा ६६ छियासठ सागरोपम काल अवधिज्ञान इस प्रकार से दो छियासठ सागरोपम होता है । शंका - विभंगज्ञान की अवस्था में अवधिदर्शन होने का कर्मप्रकृति आदि में निषेध किया गया है, ऐसी स्थिति में यहां विभंगज्ञान की अवस्था में अय શ્રી ભગવાન્-હે ગૌતમ ! જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ કાંઇક અધિક એ છાસઠ સાગરોપમ કાલ પર્યંન્ત અવધિની નિરન્તર અવધિદર્શીની પર્યાંય યુક્ત ખની રહે છે. ખારમા લેાકની સ્થિતિ બાવીસ સાગરનો છે, ઉક્ત ખાવીસ સાગર પ્રમાણવાળા દેવલેાકમાં કાઇ પણ જીવ જો વિભગજ્ઞાનને લઈ ને રહે તેા આ ખર્વીસ સાગરોપમ કાળ વિભગજ્ઞાનના થયા તથા ખાવીસ સાગરોપમકાળ અવધિજ્ઞાનના થયેા, પૂર્વોક્ત પ્રકારથી જો જીપ ત્રણ વાર ત્રિભંગજ્ઞાન લઈ ને જાય તથા ઋવધિજ્ઞાન લઇને આવે તે બધાનુ સકલન કરવાથી ૬૬ છાસઠે સાગરાપમકાળ વિભગજ્ઞાનના થયા તથા ૬૬ છાસઠ સાગર પમકાળ અવધિજ્ઞાનને, એરોતે એ છાસઠ સાગરૂપમ થાય છે. શંકા—વિભગજ્ઞાનની અવસ્થામાં અવધિદર્શન થવાના ક્રમ પ્રકૃતિ આદિમાં વિષેધ ક૨ે છે, એવી સ્થિતિમાં અહી વિભગજ્ઞાનની અવસ્થામાં અવિદશનથવાનું' કેમ કહ્યુ છે ? श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy