SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे द्वे षट्षष्टि सागरोपमाणां सातिरेके, केवलदर्शनी खलु पृच्छा, गौतम ! सादिकोऽपर्यव. सितः । द्वारम् ११॥ सू० ११ ॥ टीका-पूर्व ज्ञानद्वारं प्ररूपितम्, अथ एकादशं दर्शनद्वारं प्ररूपयितुमाह-'चवखर्दसणी णं भंते ! पुच्छा' हे भदन्त ! चक्षुर्दर्शनी खलु चक्षुर्दर्श नित्यपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तमव्यवच्छेदेन अवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा!' हे गौतम ! 'जहण्णेणं अंतोमुहत्तं, उक्कोसेणं सागरोपमवसहस्सं सातिरेग' जघन्येन अन्तर्मुहूर्तम, उत्कृष्टेन सागरोपमसहस्रं सातिरेकं यावत् चक्षुर्दर्शनी चक्षुर्दर्शनित्वपर्यायविशिष्टः सन् निरन्तर मवतिष्ठते, तथा चात्र यदा त्रीन्द्रियादिमशकमक्षिकादिश्चतुरिन्द्रियादिषु जनित्वा तत्र चान्तर्मुहूर्त स्थित्वा पुनरपि त्रीन्द्रियादिषु मध्ये जायते तदा चक्षुर्दर्शनी स्वपर्यायविशिष्टः सन् जघन्येन जहण्णेणं एगं समय) हे गौतम ! जघन्य एक समध (उकोसेणं दो छावट्ठीओ सागरोयमाणं साईरेगाओ) उत्कृष्ट सातिरेक दो छयासठ सागरोपम (केवलदंसणी णं पुच्छा ?) केवलदर्शनी के विषय में -पृच्छा? (गोयमा! साईए अपजवसिए) हे गौतम ! सादि अनन्त टीकार्थ-इससे पूर्व ज्ञानद्वार का प्ररूपण किया गया है, अब, ग्यारहवे दर्शनद्वार की प्ररूपणा की जाती है। गौतमस्वामी-प्रश्न करते है-भगवन् ! चक्षुदर्शनी जीव निरन्तर कितने काल तक चक्षुदर्शनी बना रहता है ? भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक और उत्कृष्ट कुछ अधिक हजार सागरोपमतक चक्षुदर्शनो निरन्तर चक्षुदर्शनी बना रहता है । जब कोई त्रीन्द्रिय जीव भच्छर मक्खी आदि चौइन्द्रियादि में उत्पन्न होता है और वहां (ओहिदसणीणं पुच्छा ) भवधिहन (१-५२७१ (गोथमा ! जहण्णेणं एगं समयं) हे गौतम ! धन्य ४ सभ्य (उक्कोसेणं दो छावट्टिओ सागरोषमाणं साइरेगाओ) पृष्ट સાતિરેક બે છાસઠ સાગરોપમ. (केवल इसणीणं पुच्छा ?) ३५८ शिनाना विषयमां-२७॥ १ (गोधमा ! साईए अपज्जवसिए) हे गौतम ! साहिसान-त. ટીકાર્ય–આનાથી પૂર્વે જ્ઞાનદ્વારનું પ્રરૂપણ કરાયું છે, હવે અગીયારમાં દર્શન દ્વાર ની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે– ભગવન ! ચક્ષુદર્શની જીવ નિરન્તર કેટલા કાળ સુધી ચક્ષુદની બની રહે છે? શ્રી ભગવાન હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ કાંઈક અધિક હજાર સાગરોપમ સુધી ચક્ષુદર્શની નિરન્તર ચક્ષુદર્શની બની રહે છે. જ્યારે કોઈ પણ સેન્દ્રિય જીવ મચ્છર-માખી વિગેરે ચતુરિન્દ્રિયમાં ઉત્પન્ન થાય છે. અને ત્યાં અન્તર્મુહૂર્ત સુધી श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy