SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ ० ८ लेश्यावतां लेश्याकालनिरूपणम् पृच्छति-'मुक्कलेस्से णं पुच्छ।' हे भदन्त ! शुक्लले श्यः खलु शुक्ललेश्यत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानह-'गोयमा !' हे गौतम ! 'जहणणेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुक्तमब्भहियाई' जघन्येन अन्त. मुहूर्तम्, उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि यावत् शुक्ललेश्यः शुक्ललेश्यत्वपर्यायविशिष्टः सन् निरन्तरमप्रतिष्ठते तथा चात्र अनुत्तरोपपातिक देवापेक्षया अन्तर्मुहर्ताभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि अवगन्तव्यानि, तेषामुत्कृप्टेन स्थितेस्त्रयस्त्रिंशत्सागरोपमप्रमाणसात् अन्तर्मुहर्ताभ्यधिकत्वञ्च प्रागुक्तरीत्यैवावसेयम्, गौतमः पृच्छति'अलेस्सेणं पुच्छा' हे भदन्त ! अलेश्यः खलु अलेश्यत्वपर्यायविशिष्टः सन् कियत्काल पर्यन्तं निरन्तरतया अतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा!' हे गौतम! 'सादीए अपज्जवसिए' सादिकः अपर्यवसितः खलु अलेश्पो भवति, तथा च अयोगि केवली सिद्धश्च गौतमस्वामी-हे भगवन् । शुक्ललेश्या संबंधी पृच्छा ? अर्थात् शुक्ललेश्या वाला जीव निरन्तर शुक्ललेश्या वाला कितने काल तक रहता है ? भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक, उत्कृष्ट अन्तर्मुहर्त अधिक तेतीस सागरोपम तक शुक्ललेश्या वाला जीव लगातार शुक्ललेश्या वाला रहता हैं, यहाँ अनुत्तर विमानों के देवों की अपेक्षा से अन्तर्मुहर्त अधिक तेतीस सागरोपम का कथन किया गया है । उन देवों की उत्कृष्ट स्थिति तेतीस सागरोपम है और अन्तर्मुहर्त अधिक पूर्वोक्त प्रकार से समझलेना चाहिए। गौतमस्वामी-हे भगवन् ! अलेश्य अर्थात् लेश्या से अतीत जीव लगातार कितने समय तक अलेश्य रहता है ? __भगवान्-हे गौतम ! अलेश्य जीव सादि अनन्त होते हैं क्योंकि अयोगी केवली और सिद्ध अलेश्य होते हैं और एक धार लेश्यातीत अवस्था શ્રીગૌતમસ્વામી-હે ભગવન! શુકલેશ્યા સંબન્ધી પૃછા ? અર્થાત શુકલેશ્યાવાળા જીવ નિરન્તર શુકલેશ્યા વાળા કેટલા કાળ સુધી રહે છે? શ્રીભગવાન – ગૌતમ ! જઘન્ય અનામ્હૂર્ત સુધી, ઉત્કૃષ્ટ અન્તર્મુહૂર્ત અધિક તેત્રીસ સાગરોપમ સુધી શુકલ વેશ્યાવાળા જીવ નિરન્તર શુક્કલેશ્યાવાળા રહે છે. અહીં અનુત્તર વિમાનના દેના દેવની અપેક્ષાથી અન્તર્મુહૂત અધિક તેત્રીસ સાગરોપમનું કપન કરાયેલું છે. તે દેવેની ઉત્કૃષ્ટ સ્થિતિ તેત્રીસ સાગરોપમની છે અને અન્તર્મુહુર્ત અધિક પૂર્વોક્ત પ્રકારથી સમજી લેવું જોઈએ. શ્રીગૌતમસ્વામી–હે ભગવન ! અલેશ્ય અર્થાત્ લેશ્યાથી અતીત જીવ. નિરન્તર કેટલા સમય સુધી એલેશ્ય રહે છે ? શ્રીભગવાન-હે ગૌતમ ! અલેશ્ય જીવ સાદિ અનન્ત હોય છે, કેમકે અગી કેવળી અને સિદ્ધ અલેશ્ય હેય છે અને એકવાર લેશ્યાતીત અવસ્થા પ્રાપ્ત થયા પછી ફરી ક્યારેય प्र० ५३ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy