SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० २ नैरयिकाणां समानाहारादिनिरूपणम् ४०१ च यदा एकसमयमवेदको भूत्वा द्वितीयसमये कालधर्म प्राप्नोति, तदा तस्मिन्नेव पञ्चम समये देवेषूत्पन्नः सन् पुरुषवेदोदयेन सवेदको भवति, अतएवेदं जघन्यत एकं समयमवेदको भवति, उत्कृष्टेन अन्तर्मुहूर्त यावत्, परतोऽवश्यं श्रेणीतः परिपाते वेदोदयसद्भावात् इति भावः, 'द्वारं ६' षष्ठं वेदद्वारं समाप्तम् ॥ सू० ६ ॥ कषायद्वारवक्तव्यता ____ मूलम्-सकसाई ण भंते ! सकसाइत्ति कालओ केवचिरं होइ ? गोयमा ! सकसाई तिविहे पण्णत्ते, तं जहा-अणादीए वा अपनवसिए अणादीए वा सपज्जवसिए सादीए वा सपज्जवसिए जाव अवडूं पोग्गलपरियट देसूणं, कोहकलाई णं भंते! पुच्छा, गोयमा ! जहाणेणं उक्कोसेणं अंतोमुहुत्तं, एवं जाव माणमायकसाई, लोभकसाई णं भंते ! लोभकसाई ति पुच्छा, गोयमा! जहण्णेणं एक्कं समयं उक्कोसेणं अंतो. मुहत्तं, अकसाई दुविहे पण्णत्ते, तं जहा-सादीए वा अपज्जवसिए, सादीए वा सपजवसिए, तत्थ ण जे से सादीए सपज्जवसिए से जहण्णेणं एगं समयं उकोसेणं अंतोमुहुतं, दारं ७ ॥सू० ७॥ छाय-सकषायो खलु भदन्त ! 'सकषायी' इति कालतः कियचिरं भवति ? गौतम ! सकषायी त्रिविधः प्रज्ञप्तः, तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, कर दूसरे ही समय में काल करके देवगति में जन्म लेता है, वह पुरुषवेद का उदय होने से सवेदक हो जाता है । इस कारण यहां अवेदक का काल जघन्य एक समय कहा है। उत्कृष्ट अन्तर्मुहूर्त कहने का कारण यह है कि अन्तर्मुहूर्त के पश्चात् श्रेणी से पतित होने पर उसके वेद का उदय हो जाता है । (६ वेदवार) कषाय द्वार वक्तव्यता शब्दार्थ-(सकसाई णं भंते ! सकसाइ त्ति कालओ केचिरं होइ ?) हे भग वन् ! सकषायी जीव कितने काल तक सकषायी रहता है ? (गोयमा ! सक અટક રહીને બીજા જ સમયમાં કાળ કરીને દેવગતિમાં જન્મ લે છે તે પુરૂષ વેદને ઉદય થવાથી સવેદ થઈ જાય છે. એ કારણથી અહીં અવેદનું જઘન્ય એક સમયે કહેલ છે. ઉત્કૃષ્ટ અન્તર્મુહૂર્ત કહેવાનું કારણ એ છે કે અન્તર્મુહૂર્તના પછી શ્રેણીથી પતિત થતાં તેની વેદને ઉદય થઈ જાય છે. (વેદદ્વાર ૬) કષાયદ્વાર વતવ્યતા -(सकसाई णं भंते ! सकाइत्ति कालओ केवच्चिरं होई ?) 3 भगवन् ! सपाया ७१३६ समय सुधा साया २९ छे ? (गोयमा ! सकसायी तिविहे पण्णत्ते) प्र० ५१ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy