SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० ६ वेदद्वारनिरूपणम् लभ्यते न ततोऽधिकम्, नारीणां तिर्यग्योनिकीनां चा पूर्वकोटयायुष्काणां मध्ये सप्त भवानुः भवानन्तरमष्टममवे देवकुर्वादिषु त्रिपल्योपमस्थितिकेषु स्त्रीणां मध्ये स्त्रीत्वेन समुत्पद्यते तदनन्तरं कालं कृत्वा सौधर्म देवलोके जघन्यस्थितिकानां देवीनां मध्ये देवीत्वेनोपपद्यते ततश्चावश्यं वेदान्तरमाप्नोति इति भावः, गौतमः पृच्छति-'पुरिसवे देणं भंते ! पुरिसवेदेत्ति पुच्छा ?' हे भदन्त ! पुरुषवेदः खलु 'पुरुषवेद' इति-पुरुषवेदत्वपर्यायविशिष्टः सन् कियकालपर्यन्तं निरन्तरमवनिष्ठते ? इति पृच्छा, भगरानाह-'गोपमा !' हे गौतम ! 'जहण्णेणं अंतो मुहुत्त, उक्को सेण सागरोवमसयपुहु सातिरेग' जघन्येन अन्तर्मुहूर्तम्, उत्कृप्टेन सागरोपमशतपथवत्वं सातिरेक यावत् पुरुषवेदकः पुरुषवेदत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, गौतमः पृच्छति-'ण पुंसगवे एणं भंते ! ण पुंसगवेएत्ति पुच्छा ?' हे भदन्त ! नपुं. सकवेदः खलु 'नपुंसकवेद' इति-नपुंसक वेदत्वपर्याय विशिष्टः सन कालापेक्षया कियत्काल. पर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा!' हे गौतम ! 'जहाणेणं एगे पूर्व की आयु वाले सात भवों को अनुभव करके आठ वे भव में, देवकुरु आदि में तीन पल्योपम की आयु वाली स्त्रियों में स्त्री रूप से उत्पन्न हो तत्पश्चात् काल करके सौधर्म देव लोक में जघन्य स्थिति वाली देवियों में देवी रूप से उत्पन्न हो तो तत्पश्चात् अवश्य ही जीव अन्य वेद को प्राप्त करता है। गौतमस्वामी-हे भगवन् ! पुरुषवेदी जीव कितने काल तक निरन्तर पुरु. षवेदी रहता हैं ? ___ भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक और उत्कृष्ट कुछ अधिक सौ सागरोपम पृथवत्व तक पुरुषवेदी निरन्तर पुरुषवेदी रहता है। गौतमस्वामी-हे भगवन् ! नपुंसक वेदी जीव कितने काल तक नपुंसक वेदी लगातार बना रहता है ? भगवान्-हे गौतम ! जघन्य एक समय तक, उत्कृष्ट वनस्पति काल तक મનુષ્યની અગર તિર્યંચનીની અવસ્થામાં કરેડ પૂર્વની આયુવાળા સાત ભવને અનુભવ કરીને આઠમા ભાવમાં દેવકુરૂ આદિમાં ત્રણ પોપમની આયુવાળી સ્ત્રિમાં સ્ત્રી રૂપથી ઉત્પન્ન થઈને તત્પશ્ચાતકાળ કરીને સૌધર્મ દેવલેકમાં જઘન્ય સ્થિતિવાળી દેવામાં દેવી રૂપથી ઉત્પન્ન થાય તત્પશ્ચાત્ અવશ્ય જીવ અન્ય વેદને પ્રાપ્ત કરે છે. શ્રી ગૌતમસ્વામી–હે ભગવન! પુરૂષવેદી જીવ કેટલા કાળ સુધી પુરૂષદી રહે છે. શ્રી ભગવાન્ હે ગૌતમ ! જઘન્ય અન્તમુહૂત સુધી અને ઉત્કૃષ્ટ કાંઈક અધિક સે સાગરેપમ પૃથકત્વ સુધી પુરૂષવેદી રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! નપુંસકવેદી જીવ વધારેમાં વધારે કેટલા કાળ સુધી નપુંસકવેદી નિરન્તર બની રહે છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ વનસપતિકાય કાળ સુધી श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy