SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३९८ प्रज्ञापनासूत्रे तस्मात् तन्मतेन चतुर्दश पल्योपमानि पूर्वकोटि पृथक्त्वाभ्यदिकानि स्त्री वेदस्य स्थितिरक्सेया। ____ अथ चतुर्थी देशं प्ररूपयितुमाह-'एगेणं आदेणं जहणणेणं एग समयं उकोसेणं पलिओ. वमसथं पुनकोडिपुहुत्तममहियं ४' एकेन-भन्येन चतुर्थे नेत्यर्थः आदेशेन-प्रकारेण जघन्येन एकं समयम्, उत्कृष्टेन पल्पोपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं यावत् स्त्रीवेदकः कश्चित स्त्रीवेदकत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते ४, तथा च चतुर्थादेशानुसारेण सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्काणामपरिगृहीतानां देवीनां मध्ये पूर्वोक्तरीत्या वारद्वयं देवीत्वेनोत्पद्यते तस्मात् तन्मतेन पल्योपमशतं पूर्वकोटि पृथक्त्वाभ्यधिकमुपलभ्यते इति भावः, अथ पश्चमादेशं प्ररूपयितुमाह-'एगेणं आदेसेणं जहण्णेणं एग समयं उकोसेणं पलिभोवमपुहुत्तं पुब्बकोडिपुहुत्तमभहियं ५' एकेन-अन्येन पश्चमेनेत्यर्थः आदेशेन-प्रकारेण जघन्येन एक समयम्, उत्कृष्टेन पल्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकं यावत् स्त्रीवेदकः कश्चित् स्त्री वेदकत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, तथा च पश्चमादेशानुसारेण अनेक भवभ्रमणद्वारेग स्त्रीवेदकस्योत्कृष्टमवस्थानं पल्योपमपृथक्त्वमेव पूर्वकोटी पृथक्त्वाभ्यधिक चौथे आदेश का विवरण-चौथे आदेश के अनुसार जघन्य एक समय तक उत्कृष्ट पूर्वकोटि पृथक्त्व अधिक सौ पल्योपम तक स्त्रीवेदी जीव निरन्तर स्त्री वेदी बना रहता है। इस आदेश में सौधर्म देव लोक में पचास-पल्योपम की स्थिति वाली अपरिगृहीता देवियों में दो बार जन्म लेने वाले जीव की विवक्षा की गई है। इस विवक्षा के अनुसार पृथक्त्व करोड पूर्व अधिक सौ पल्योपम तक स्त्रीवेदी का लगातार रहना सिद्ध होता है। पांच वे आदेश की प्ररूपणा-इस आदेश के अनुसार जघन्य एक समय तक और उत्कृष्ट पूर्वकोटि पृथक्त्व अधिक पल्योपम पृथक्त्व तक स्त्रीबेदी जीव निर तर स्त्रीवेदी रहता है। क्योंकि अनेक भवों में भ्रमण करते हए कोई भी जीव अधिक से अधिक पल्योपम पृथक्त्व तक ही स्त्रीवेवाला रहता है, उससे अधिक काल तक नहीं, क्योंकि मनुष्यनी या तियेचनो की अवस्था में करोड ચોથા આદેશનું વિવરણ-થા આદેશના અનુસાર જધન્ય એક સમય સુધી, ઉકષ્ટ પૂર્વકેટિ પૃથકત્વ અધિક સે પલ્યોપમ સુધી સ્ત્રીવેદી જીવ તિરસ્તર સ્ત્રીવેદી બની રહે છે એ આદેશમાં સૌધર્મ દેવેલેકમાં પચાસ-પચાસ પલ્યોપમની સ્થિતિવાળી અપરિ. હતા દેવિયામાં બે વાર જન્મ લેનાર જીવની વિવક્ષા કરાઈ છે. આ વિવક્ષા અનુસાર પૃથકત્વ કરોડ પૂર્વ અધિક સો પલ્યોપમ સુધી સ્ત્રી વેદનું નિરન્તર રહેવું સિદ્ધ થાય છે. પાંચમા આદેશની પ્રરૂપણ-આ આદેશના અનુસાર જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ પૂર્વકેટ પૃથકત્વ અધિક પલ્યોપમ પૃથકાવ સુધી સ્ત્રીવેદી જીવ નિરન્તર સ્ત્રીવેદી રહે છે કેમકે અનેક ભવમાં ભ્રમણ કરતે રહેતે કેઈ પણ જીવ અધિકથી અધિક પપમ પૃથકત્વ સુધી જ સ્ત્રીવેદવાળે રહે છે, તેનાથી અધિક કાળ સુધી નહીં, કેમકે श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy