SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० ३ नैरयिकाणां समानाहारादिनिरूपणम् २७ -आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया अप्रत्याख्यानक्रिया, मिथ्यादर्शनप्रत्यया तत्र मिथ्यादर्शनं प्रत्ययः-कारणं यस्याः सा मिथ्यादर्शनप्रत्यया क्रिया व्यपदिश्यते, शेषन्तूत. मेव, अत्र मिथ्यात्वाविरतिकपाययोगानां कर्मबन्ध हेतुखस्य प्रसिद्धत्वेऽपि प्रकृते आरम्भपरिग्रहपदाभ्यां योगस्य परिगृहीतत्वेन योगानाञ्च तद्रूपत्वान्न कोऽपि दोषः, इत्यवधेयम्, प्रकृतमुपसंहरम्नाह-'से तेणढे णं गोयमा ! एवं बुच्चइ-नेरइया नो सन्वे समकिरिया' हे गौतम ! तत्-अथ तेनार्थेन, एवम्-उक्तरीत्या उच्यते-नैरयिकाः नो सर्वे समक्रिया:-तुल्य क्रियावन्तो भवन्तीति, गौतमः पृच्छति-'नेरइया णं भंते । सव्वे समाउआ ?' हे भदन्त ! नैरयिकाः खलु किं सर्वे समायुष्काः-सम-तुल्यम् आयुर्वेषां ते समायुष्का-समानायुष्यवन्तो भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जो इणढे समडे' नायमर्थः समर्थ:-नैरयिकाणां सर्वेषां समानायुष्यार्थो न युक्त्योपपन्नः, तत्र गौतमः पृच्छति-'से केणटे णं भंते ! एवं बुन्चइ-नेरइया नो सव्वे समाउआ ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम् और मिथ्यादर्शनप्रत्यया। इनमें से चार कियाओं का अर्थ पहले कहा जा चुका है। मिथ्यादर्श नरूप प्रत्यय अर्थात् कारण से होने वाली किया मिथ्यादर्शनप्रत्यया कहलाती है। यद्यपि मिथ्यात्व, अविरति, कषाय और योग कर्मबन्ध के कारण हैं, यह प्रसिद्ध है, तथापि यहां आरंभ और परिग्रह पदों से योग को ग्रहण किया गया है और योग आरंभ-परिग्रह रूप होता है, अतएव कोई दोष नहीं समझना चाहिए। अब उपसंहार करते हैं-हे गौतम ! इस हेतु से ऐसा कहा गया है कि सभी नारक समान क्रियावाले नहीं होते हैं। गौतमस्वामी-हे भगवन् ! क्या सभी नारक समान आयुवाले हैं ? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा जाता है कि सब नारक समान आयुवाले नहीं हैं ? તેમાંથી ચાર ક્રિયાઓના અર્થ પહેલા કહી દિધેલ છે. મિથ્યાદર્શન રૂપ પ્રત્યય અર્થાત્ કારણથી થનારી કિયા મિથ્યાદર્શન પ્રત્યયા કહેવાય છે. યદ્યપિ મિથ્યાત્વ, અવિરતિ, કષાય અને વેગ કર્મબન્ધનના કારણ છે, એ પ્રસિદ્ધ જ છે, તે પણ અહીં આરંભ અને પરિગ્રહ પદેથી વેગનું ગ્રહણ કરાયું છે અને વેગ આરંભ પરિગ્રહરૂપ હોય છે, તેથી કંઈ દેષ નથી સમજવાને. હવે ઉપસંહાર કરે છે–હે ગૌતમ ! એ હેતુથી એવું કહેવું છે કે બધા નારક સમાન કિયાવાળા નથી હોતા. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શું બધા નારક સમાન આયુવાળા છે? શ્રી ભગવાન-હે ગૌતમ ! આ અર્થ સમર્થ નથી. શ્રી ગૌતમસ્વામી–હે ભગવન! શા કારણથી એવું કહેવાય છે કે બધા નારક સમાન આયુવાળા નથી? श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy