SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्रे नैरयिकाणां मध्ये ये ते सम्यग्दृष्टयो नैरयिकाः सन्ति तेषां चतस्रः क्रियाः क्रियन्ते-भवन्तीत्यर्थः, क्रियन्ते इति कर्म कर्तरि प्रयोगात्, 'तं जहा-आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चक्खाणकिरिया' तद्यथा-आरम्भिकी, पारिग्राहिकी, मायाप्रत्यया, अप्रत्याख्यानक्रिया च, तत्र आरम्भः-प्राण्युपमर्दनं प्रयोजनं यस्याः सा आरम्भिकी क्रिया व्यपदिश्यते, एवं परिग्रहः-धर्मसाधनभिन्न वस्तुस्वीकरणं धर्मोपकरण मूछेत्यर्थः प्रयोजनं यस्याः सा पारिग्रहिकी क्रिया उच्यते, एवं माया-कपटक्रोधादिः प्रत्ययः-कारणं यस्याः सा माया प्रत्यया क्रिया व्यपदिश्यते, एवम्-अप्रत्याख्यानेन अनिवृत्त्या अनासक्त्यभावेन आसक्तयेत्यर्थः, क्रियमाणा क्रियाकर्मबन्धकारणभूता अप्रत्याख्यानक्रियेति व्यपदिश्यते, 'तत्थ णं जेते मिच्छट्ठिी जे सम्मामिच्छट्टिी तेसिणं नियताओ पंचकिरियाओ कज्जति' तत्र खलु -सम्यग्दृष्टि मिथ्याष्टिीनां मध्ये ये ते मिथ्यादृष्टयो नैरयिकाः, ये च सम्यग्मिथ्यादृष्टयो नैरयिकाः सन्ति तेषां खलु नियता:-नैयत्येन अवश्यमित्यर्थः, पञ्चक्रियाः क्रियन्ते भवन्ति, सम्यग्दृष्टीनां पुन नैताः पञ्चनियताः अपिखनियताः संयतादिष्वभावात, 'तं जहा -आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चक्खाणकिरिया, मिच्छादसणवत्तिया' तद्यथा हैं-(१) आरंभिकी, पारिग्रहिकी, मायाप्रत्यया और अप्रत्याख्यान किया। जीवहिंसाकारी व्यापार आरंभ कहलाता है, आरंभ से होनेवाली क्रिया आरंभिकी क्रिया कहलाती है। धर्म के साधनों से भिन्न पदार्थों को स्वीकार करना एवं धर्म के साधनों में मूर्छा रखना परिग्रह है, उसके निमित्त से होनेवाली क्रिया है वह परिग्राहिकी क्रिया है। माया अर्थात् कपट आदि के कारण होनेवाली क्रिया मायाप्रत्यया क्रिया है। इसी प्रकार अप्रत्याख्यान से अर्थात् अविरति-आसक्ति या अनासक्ति के अभाव से की जानेवाली क्रिया अप्रत्याख्यान क्रिया है। पूर्वोक्त तीन प्रकार के नारकों में से जो नारक मिथ्यादृष्टि हैं, तथा जो मिश्रदृष्टि (सम्यगूमिथ्यादृष्टि) हैं, उन्हें निश्चित रूप से पांच क्रियाएं होती है। वे पांच क्रियाएं ये हैं-आरंभिकी, पारिग्रहिकी, मायाप्रत्यया, अप्रत्याख्यान क्रिया (२) पारिवाीि (3) भायाप्रत्यया मन (४) अप्रत्यायानया सारी व्यापार, આરંભ કહેવાય છે. આરંભથી થનારી ક્રિયા તે આરંભિકી ક્રિયા કહેવાય છે. ધર્મના સાધનાથી ભિન્ન પદાર્થોને સ્વીકારવા અને ધર્મેના સાધનોમાં મૂચ્છ રાખવી તે પરિગ્રહ છે. તેના નિમિત્તે થનારી પારિગ્રહિક ક્રિયા છે. માયા અર્થાત કપટ આદિના કારણે થનારી યિા માયાપ્રત્યય ક્રિયા છે. એ જ પ્રકારે અપ્રત્યાખ્યાનથી અર્થાત્ અવિરતિ–આસક્તિઅગર અનાસક્તિના અભાવથી કરાતી ક્રિયા અપ્રત્યાખ્યાન ક્રિયા છે. પૂર્વોક્ત ત્રણ પ્રકારના નારકમાંથી જે નારક મિથ્યાષ્ટિ છે તથા જે મિશ્રષ્ટિ (સમ્યમિથ્યા દષ્ટિ) છે તેમને નિશ્ચિત રૂપથી પાંચ ક્રિયાઓ થાય છે. તે પાંચ ક્રિયાઓ આ છે-(૧) આરંભિકી (२) पारिशी (3) मायाप्रत्यया (४) meयायालय ने (५) भिल्या प्रत्यया. श्री प्रशापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy