SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३८२ प्रज्ञापनासत्र तिष्ठते, ‘एवं आउकाइए वि' एवम्-वादरपृथिवी कायिकपर्याप्तोक्तरीत्या अकायिकोऽपि बादरपर्याप्तकः स्वपर्यायेण जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावद अवतिष्ठते, गौतमः पृच्छति-'तेउकाइय पज्जत्तए णं भंते ! तेउकाइय पज्जत्तएत्ति पुच्छा' हे भदन्त ! तेजस्कायिक बादरपर्याप्तकः खलु 'तेजस्कायिकपर्याप्तकः' इति-बादरते नका. यिकपर्याप्तकत्वविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहणणेणं अंतोमुहुत्त उक्कोसेणं संखिज्जाई राइंदियाई जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन संख्येयानि रात्रिन्दिवानि यावत्, तेजस्कायिक बादरपर्याप्तकः स्वपर्यायेण अवतिष्ठते, गौतमः पृच्छति-'वाउकाइय वणस्सइकाइयपत्तेपसरीर बादरवणप्फइकाइए पुच्छा' बादरवायुका यिक वनस्पतिकायिक प्रत्येकशरीर बादरवनस्पतिकायिकाः कियत्कालं यावद् अव्यवच्छेदेन स्वस्थपर्यायापेक्षया अवतिष्ठन्ते ? इति पृच्छा, भगवानाह'गोयमा !' हे गौतम ! 'जहण्णेणं अंतो मुहुत्त उक्कोसेणं संखेज्नाई वाससहस्साई' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावद् बादरवायुकायिकादयोऽव्यवच्छेदेन इसी प्रकार बादर अप्कायिक पर्याप्त जीव भी जघन्य अन्तर्मुहूर्त तक और उत्कृष्ट संख्यात हजार वर्ष तक बादर अप्कायिक पर्याय से युक्त बना रहता है। गौतमस्वामी-हे भगवन्-तेजस्कायिक बादर पर्याप्त जीव कितने काल तक तेजस्कायिक बादर पर्याप्त पर्याय से रहता है ? । भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक, उत्कृष्ट संख्यात रात्रि-दिन तक तेजस्कायिक बादर पर्याप्त जीव अपने बादर तेजस्कायिक पर्याप्त पर्याय में रहता है। गौतमस्वामी-हे भगवन् ! बादर वायुकायिक, वनस्पतिकायिक तथा प्रत्येक कशरीर बादर वनस्पतिकायिक कितने काल तक निरन्तर अपने-अपने पर्याय से युक्त रहते हैं ? भगवन-हे गौतम ! जघन्य अन्तमुहूर्त्त तक और उत्कृष्ट संख्यात हजारवर्ष ભાદર અપકાયિક પર્યાપ્ત જીવ પણ જઘન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ સંખ્યાત હજાર વર્ષ સુધી બાદર અપ્રકાયિક પર્યાયથી યુક્ત બની રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! તેજસ્કાયિક બાદર પર્યાપ્ત જીવ કેટલા સમય સુધી તેજસ્કાયિક બાદર પર્યાપ્ત પણામાં રહે છે? શ્રી ભગવાન્ હે ગૌતમ! જઘન્ય અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ સંખ્યાત રાત્રિ-દિન સુધી તેજસ્કાયિક ખાદર પર્યાપ્ત જીવ પિતાના બાદર તેજસ્કાયિક પર્યાપ્ત પર્યાયમાં રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! બાદર વાયુકાયિક, વનસ્પતિકાયિક, તથા પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક કેટલા સમય સુધી નિરન્તર પિતા પોતાના પર્યાયથી યુક્ત રહે છે? શ્રી ભગવાન–હે ગૌતમ! જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ સંખ્યાત હજાર વર્ષ સધી ખાદર વાયુકાયિક આદિ નિરન્તર પોતપોતાના પર્યાયથી યુક્ત બની રહે છે. श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy