SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० ४ सूक्ष्मकायिकादिनिरूपणम् ज्जतगा सव्वेवि जहणेणं उक्कोसेणं अतो मुहुत्तं' एतेषाञ्चैव बादरादीनां जीवानामपर्याप्तकाः सर्वेऽपि जीवाः जघन्येन अन्तर्मुहूर्त यावत् कालापेक्षया अव्यवच्छेदेन अवतिष्ठन्ते, गौतमः पृच्छति - 'बादरपज्जते णं भंते! वासरपज्जतएति पुच्छा' हे भदन्त ! बादरपर्याप्तकत्व विशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तमव्यवच्छेदेनावतिष्ठते ? पृच्छा, भगवानाह - 'गोमा !" हे गौतम ! 'जहणेर्ण अंतोमुहुत उक्कोसेणं सागरोवमसयपुहुत्त सातिरेगं' 'जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन सागरोपमशतपृपक्त्वं सातिरेकं यावद वादरपर्याप्तको बादरपर्याप्तपर्यायेण अवतिष्ठते, गौतमः पृछति - 'बायर डुढविका इयपज्जत्तर णं भंते ! बायर पुढ विकाइयपज्जत्तरत्ति पुच्छा' हे भदन्त ! बादरपृथिवीकायिकपर्याप्तकः खलु 'बादरपृथिवीकायिकपर्याप्त' इति - बादरपृथिवीकायिकपर्याप्तकत्वपर्याविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तमव्यवच्छेदेन अवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा !" हे गौतम ! ' जहणेणं अंतोमुहुत्तं उकोसेणं संखिज्जाई वाससहरसाई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावद् बादरपृथिवीकायिकपर्याप्तकः स्वपर्यायेण अव ३८१ इन सब बादर आदि जीवों के अपर्याप्तक जघन्य और उत्कृष्ट अन्त मुहूर्त तक ही लगातार अपर्यातक अवस्था में रहते हैं, अधिक नहीं । गौतमस्वामी - हे भगवन् ! बादर पर्याप्त जीव कितने काल तक बादर पर्याप्त अवस्था में लगातार बना रहता है ? भगवान् - हे गौतम! जघन्य अन्तर्मुहूर्त्त तक, उत्कृष्ट पृथक्त्व सौ साग रोपम तक बादर पर्याप्तक जीव निरन्तर बादर पर्याप्तक पर्याय से युक्त रहता है । गौतमस्वामी - हे भगवन् ! बादर पृथ्वीकायिक पर्यातक जीव कितने काल तक निरन्तर बादर पृथ्वीकायिक पर्यातक रूप में बना रहता है ? भगवान् - हे गौतम! जघन्य अन्तर्मुहूर्त्त तक, उत्कृष्ट संख्यात हजार वर्ष तक बादर पृथ्वी कायिक पर्याप्तक जीय बादरपृथ्वी कायिक पर्याप्तक पर्याय में रहता है। આ બધા ખાદર આદિ જીવાના અપર્યાપ્તક જઘન્ય અને ઉત્કૃષ્ટ અન્તર્મુહૂત સુધી જ નિરન્તર અપર્ષીપ્તક અવસ્થામાં રહે છે, અધિક નહી. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! ખાદર પર્યાપ્ત જીવ કેટલા કાળ સુધી ખાદર પર્યાપ્ત અવસ્થામાં નિરન્તર બની રહે છે? શ્રી ભગવાન્-હ ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી, ઉત્કૃષ્ટ પૃથકત્વ સે સાગરાપમ સુધી આદર પર્યાપ્તક જીવ નિરન્તર ખાદર પર્યાપ્તક પર્યાયથી યુક્ત રહે છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! ખાદર પૃથ્વીકાયિક પર્યાપ્તક જીવ કેટલા સમય સુધી નિરન્તર માદર પૃથ્વીકાયિક રૂપમાં બની રહે છે ? શ્રી ભગવાન્-હે ગૌતમ ! જઘન્ય અન્તર્મુહૂત સુધી ઉત્કૃષ્ટ સખ્યાત હજાર વર્ષ સુધી ખાદરપૃથ્વીકાયિક પર્યાપ્તક જીવ ખાદર પૃથ્વીકાયિક પર્યાપ્તક પણામાં રહે છે, અજ પ્રકારે श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy