SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७८ ____ प्रज्ञापनासो सागरोवमकोडाकोडीओ' जघ येन अन्तर्मुहूर्तम् उत्कृष्टेन सप्तति सागरोपमकोटीकोटी वित् पृथिवीकायिकबादरो बादरपृथिवीकायिकत्वपर्यायेण निरन्तरमवतिष्ठते, 'एवं बादरआउकाइए वि बायरतेउकाइए वि बायरवाउक्काइए वि' एवम्-बादरपृथिवीकायिकोक्तरीत्या बादराकायिकोऽपि बादरातेजस्कायिकोऽपि बादरवायुकायिकोऽपि स्वस्वपर्यायेण निरन्तरं जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन सप्ततिं सागरोपमकोटीकोटी विद्भवतिष्ठते, गौतमः पृच्छति-'बायरवणप्फइकाइए, बायरवणप्फइकाइएत्ति पुच्छा' हे भदन्त ! पादरवनस्पतिका यिकः 'बादरवनस्पतिकायिक' इति-बादरवनस्पतिकायिकत्वपर्यायविशिष्टः सन कालापेक्षया निरन्तरं कियत्कालपर्यन्तमवतिष्ठते ! इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम! 'जहपणेणं अंतोमुहत्त, उक्कोसेणं असंखेनं काल' जघन्येन अन्तर्मुहर्तम, उत्कृष्टेन अपंख्येयं कालं यावत, बादरवनस्पतिकायिकः स्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, असंख्येयकालमेक पूर्वोक्तरीत्या प्ररूपयितुमाह-'जाव खेत्त भो अंगुलस्स असंखेजइभ गं' यावत्-असंख्येया उत्सपिण्यवसर्पिण्यः कालापेक्षया बोध्याः, क्षेत्रत:-क्षेत्रापेक्षया तु अङ्गुलस्य असंख्येयभागः भगवान-हे गौतम जघन्य अन्तर्मुहूर्त उत्कृष्ट सत्तर कोडाकोड़ी सागरोपम तक वादरपृथ्वीकायिक जीव निरन्तर चादरपृथ्वीकायिक पर्याय वाला बना रहता है __ इसी प्रकार बादर अप्कायिक, बादर तेजस्कायिक, और बादर वायुकायिक जीव भी निरन्तर अपने-अपने पर्याय से युक्त बना रहता है। गौतमस्वामी-हे भगवन् ! बादर वनस्पतिकायिक जीव कितने काल तक यादर वनस्पतिकायिक पने में लगातार बना रहता है ? भगवान्-हे गौतम ! जघन्य अनन्तर्मुहूर्ततक, उत्कृष्ट असंख्यात काल तक बादर वनस्पतिकायिक जीव बादर वनस्पतिकायिक रूप में निरन्तर रहता हैं। पूर्वोक्त प्रकार से असंख्यात काल का स्पष्टीकरण करते हैं-यावत् क्षेत्र से अंगुल के असंख्यातवें भाग, अर्थात् काल की अपेक्षा असंख्यात उत्सर्पिणी-अव શ્રી ભગવાન – ગૌતમ ! જઘન્ય અન્તમુહૂર્ત, ઉત્કૃષ્ટ સત્તર કોડાકોડી સાગરેપમ સુધી બાદરપૃથ્વકાયિક જીવ નિરન્તર બાદરપૃથ્વીકાયિક પર્યાયવાળા બની રહે છે. એજ પ્રકારે બાદરઅપ્રકાયિક, બાદરતેજસ્કાયિક અને બાદરવાયુકાયિક જીવ પણ નિરન્તર પિતા પોતાના પર્યાયથી યુક્ત બની રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! બાદરવનસ્પતિકાયિક જીવ કેટલા સમય સુધી બાદરવનસ્પતિકાયિકપણાથી નિરન્તર બની રહે છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અમુહૂર્ત સુધી, ઉત્કૃષ્ટ અસંખ્યાતકાળ સુધી બાદરવનસ્પતિકાયિક જીવ બાદરવનસ્પતિકાયિક રૂપમાં નિરન્તર બની રહે છે. પૂર્વોક્ત પ્રકારથી અસંખ્યાતકાળનું સ્પષ્ટીકરણ કરે છે–ચાવત ક્ષેત્રથી અંગુલનો અસંખ્યાતમ ભાગ અર્થાત કાળની અપેક્ષાએ અસંખ્યાત ઉત્સર્પિણ-અવસર્પિણી કાળ સુધી અને ક્ષેત્રની અપેક્ષાએ અંગુલના અસંખ્યાતમા ભાગમાં જેટલા આકાશપ્રદેશ છે, તેમને એક-એક સમયમાં श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy