SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७६ प्रज्ञापनासत्र यिकवनस्पतिकायिकानाम् एवञ्चैव-पूर्वोक्तरीत्यैव स्वस्वपर्यायेण जघन्येनोत्कृष्टेन चान्त मुहूर्तम् यथा औधिकानामवस्थानमुक्तं तथा बोध्यम्, तथा च सूक्ष्माः सामान्येन पृथिवी. कायि कादि विशेषणविशिष्टाश्च पर्याप्ता:-अपर्याप्ताश्याव्यवच्छेदेन भवन्तो जघन्येन उत्कृष्टेन वा अन्तर्मुहूर्तकालं यावद् अवतिष्ठन्ते न ततः परमति इत्यभिप्रायेण जघन्यत उत्कृष्टतोऽन्त. र्मुहूर्तमुक्तम्, गौतमः पृच्छति-'बायरे णं भंते ! बायरेत्ति कालओ केवञ्चिरं होइ ?' हे भदन्त ! बादरः खलु जीवो 'बादर' इति-बादत्वपर्याय विशिष्टः सन् कालतः-कालापेक्षया अव्यवधानेन कियचिरं-कियत्कालपर्यन्तम् भवति-अवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम!' 'जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्जं कालं' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन असंख्येयं कालं यावद् बादरो जीवो बादरलपर्यायेण निरन्तरम् अवतिष्ठते, असंख्येयकाळमेव प्ररूपयितुमाह-'असंखेजाओ उस्तप्पिणिओ सप्पिणीओ कालओ' असंख्येया उत्सपिण्यवसर्पिण्यः कालत:-कालापेक्षया अबसेयाः, 'खेत्त भी अंगुलस्स असंखेजइभार्ग' क्षेत्रत:-क्षेत्रापेक्षया अगुलस्य असंख्येयतमो भागोऽवसेयः, तथाचाङ्गुलस्यासंख्येयतमे और वनस्पति कायिक जीयों का कथन भी ऐमा ही जानना चाहिए । ये भी जघन्य और उत्कृष्ट अन्तर्मुहूर्त तक लगातार अपने पर्याय में रहते है अतः उनका कथन औधिकों के समान ही समझ लेना चाहिए । इस प्रकार सूक्ष्म सामान्य रूप से पृथ्वीकायिक आदि विशेषणों से विशिष्ट पर्याप्त और अपर्याप्त लगातार जघन्य और उत्कृष्ट अन्तर्मुहूर्त तक रहते हैं, इससे अधिक नहीं, इस अभिप्राय से जघन्य और उत्कृष्ट अन्तर्मुहर्त कहा है। गौतमस्वामी-हे भगवन ! बादर जीव कितने काल तक चादर पर्याय चाला रहता है ? भगवान्-हे गौतम! जघन्य अन्तर्मुहूर्त पर्यन्त एवं उत्कृष्ट असंख्यात काल तक। यह असंख्यात काल काल से असंख्यात उत्सर्पिणी-अवसर्पिणी समझना चाहिए क्षेत्र की अपेक्षा से अंगुल का असंख्यातयाँ भाग जानना चाहिए, अर्थात् જ પિતાપિતાના પર્યાયમાં રહે છે. પર્યાપ્ત સૂફમ પૃથ્વીકાયિક, અપુકાયિક, તેજરકાયિક, વાયકાયિક અને વનસ્પતિકાયિક, જેનું કથન પણ એવું જ જાણવું જોઈએ. તેઓ પણ જઘન્ય અને ઉત્કૃષ્ટ અન્તમુહૂત સુધી નિરતર પિતાના પર્યાયમાં રહે છે, તેથી તેમનું કથન ઓધિઓના સમાન જ સમજી લેવું જોઈએ. એ પ્રકારે સૂક્ષમ સામાન્ય રૂપથી પૃથ્વીકાર્ષિક આદિ વિશેષણથી વિશિષ્ટ પર્યાપ્ત અને અપર્યાપ્ત નિરન્તર જઘન્ય અને ઉકષ્ટ અન્તર્મહત સુધી રહે છે, તેનાથી અધિક નહીં એ અભિપ્રાયથી જઘન્ય અને ઉત્કૃષ્ટ અક્તમુહૂર્ત કર્યું છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! બાદર છવ કેટલા કાળ સુધી બાદર પર્યાયવાળા રહે છે ? શ્રી ભગવાન–હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત અને ઉત્કૃષ્ટ અસંખ્યાતકાળ સુધી, તે અસંખ્યાતકાળ કાળથી અસંખ્યાત ઉત્સર્પિણ-અવસર્પિણી પર્વતને સમજવું જોઈએ. श्री. प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy