SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० ३ कायद्वारनिरूपणम् पर्याप्तकः खलु वायुकायिक पर्याप्तकरवपर्यायेण कालापेक्षया किचिरं-कियत्कालपर्यन्तम अवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहणेणं अंतोमुहुत्तं उक्को. सेणं संखेज्जाई वाससहस्साई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन संख्येयानि वर्षसहस्त्राणि यावद् वायुकायिकपर्याप्तकः कालापेक्षया वायुकायिकपर्याप्तकत्वपर्यायेण अवतिष्ठते, गौतमः पृच्छति-'वणस्सइ काइयपज्जत्तए पुच्छा' वनस्पतिकायिकपर्याप्त कालपर्यायेण कालापेक्षया किसत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाई वाससह साई जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावद् तनस्पतिकायिकपर्याप्तको वनस्पतिकायिकपर्याप्तकत्वपर्यायेण अवतिष्ठते, गौतमः पृच्छति-'तसकाइयपज्जत्तए पुच्छा' सकायिकपर्याप्तकः त्रसकायिकपर्याप्तकत्वपर्यायेण कालापेक्षया कियत्कालपर्यन्तम् अवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा!" हे गौतम ! 'जइण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं' जघन्येन अन्त. मुहूर्तम् उत्कृष्टेन सागरोपमशतपृथक्त्वं सातिरेकं यावत् त्रसकायिकपर्याप्तकः त्रसकायिक पर्याप्तकत्वपर्यायेण अवतिष्ठते इत्यर्थः ।। सू० ३ ॥ लगातार वायुकायिक पर्याप्त पर्याय से युक्त रहता है ? । भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक, उत्कृष्ट संख्यात हजार वर्ष तक वायुकायिक पर्याप्त जीव वायुकायिक पर्याप्त पर्याय में रहता है। गौतमस्यामी-हे भगवन् ! वनस्पतिकायिक पर्याप्त, बनस्पतिकायिक पर्याप्त पर्याय वाला कितने काल तक रहता है ? __ भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक, उत्कृष्ट संख्यात हजार वर्ष तक पर्याप्त वनस्पतिकायिक जीव पर्याप्त वनस्पतिकायिक रहता है ? गौतमस्वामी-हे भगवन् ! जसकायिक पर्याप्त जीव कितने काल तक त्रसकायिक पर्याप्त रहता है ? પર્યાપ્ત પર્યાયથી યુક્ત રહે છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ સંખ્યાત હજાર વર્ષ સુધી વાયુકાયિક પર્યાપ્ત જીવ વાયુકાયિક પર્યાપ્ત પર્યાયમાં રહે છે. - ગૌતમસ્વામી–હે ભગવન ! વનસ્પતિકાયિક પર્યાપ્ત વનસ્પતિકાયિક પર્યાપ્ત પર્યાય વાળા કેટલા કાળ સુધી રહે છે? શ્રી ભગવાન છે ગૌતમ! જઘન્ય અન્તર્મુહૂત સુધી અને ઉત્કૃષ્ટ સંખ્યાત હજાર વર્ષ સુધી પર્યાપ્ત વનસ્પતિકાયિક જીવ પર્યાપ્ત વનસ્પતિકાયિકપણાથી રહે છે. ગૌતમસ્વામી–હે ભગવન્ ! ત્રસકાયિક જીવ કેટલા કાળ પર્યત ત્રસકાયિક પર્યાપ્ત પણાથી રહે છે ? श्री प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy