SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० ३ कायद्वारनिरूपणम् गौतम ! 'अकाइए सादिए अपज्जवसिए' अकायिकः सादिकः अपर्यवसितो भवति, सिद्धस्य अकायिकस्य सादित्वेऽपि पर्यवसानाभावात्, गौतमः पृच्छति-'सकाइए अपज्जत्तएणं पुच्छा' सकायिकः अपर्याप्तकः खलु सफायिकापर्याप्तकत्वपर्यायेण कालापेक्षया कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं' जघन्येनापि उत्कृष्टेनापि अन्तर्मुहूर्तम् सकायिकापर्याप्तकः सकायिकापर्याप्तकत्वपर्यायेण अवतिष्ठते इत्यर्यः । एवं जाव तसकाइय अपज्जत्तए' एवम्-सकायिकापर्याप्तकोक्तरीत्या यावत् त्रसकायिकापर्याप्तकः त्रसफायिकापर्याप्त मत्वपर्यायेण जघन्येनापि उत्कृष्टेनापि अन्तर्मुहूर्तम् अवतिष्ठते, अत्र यावत्पदेन पृथिवीकायिकापर्याप्तक-अप्कायिकापर्याप्तक तेजस्कायिकापर्याप्तकवायुकायिकापर्याप्तकवनस्पतिकायिकापर्याप्तक जीवा गृह्यन्ते, गौतमः पृच्छति-'सकाइयपज्जत्तए पुच्छा' सकायिकपर्याप्तकः सकायिकपर्याप्तकत्वपर्यायेण कालापेक्षया कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहपणेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसयपत्तं सातिरेग' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन सागरोपमशतपृथक्त्वं सातिरेकं यावत् सकायिकपर्याप्तकः सकायिकपर्याप्तकत्वपर्यायेण अव गौतमस्वामी-हे भगवन् ! सकायिक अपर्याप्त जीव कितने काल तक सकयिक अपर्याप्त बना रहता हैं ? __भगवान्-गौतम ! जघन्य और उत्कृष्ट अन्तमुहूर्त तक सकायिक अपर्याप्त जीव सकायिक अपर्याप्त पर्याय से युक्त रहता है। इसी प्रकार त्रसकायिक अप प्ति तक कहना चाहिए, अर्थात् बसकायिक अपर्याप्त, सकायिक अपर्याप्त अवस्था में कम से कम और अधिक से अधिक अन्तर्मुहूर्त तक ही रहता है। गौतमस्वामी-हे भगवन् ! सकायिक पर्याप्त जीव कितने काल तक सका. यिक पर्याप्त बना रहता है? भगवान्-गौतम ! जघन्य अन्तमुहर्त तक और उत्कृष्ट किंचित अधिक सौ सागरोपम पृथक्त्व तक सकायिक पर्याप्त जीव सकायिक पर्याप्त रहता है। ગૌતમસ્વામી-સાયિક અપર્યાપ્ત જીવ કેટલા કાળ સુધી સકાયિક અપર્યાપ્ત પણમાં रहे छ ? ભગવાન ઉત્તર આપતાં કહે છે કે હે ગૌતમ! જઘન્ય અને ઉત્કૃષ્ટ અન્તમુહૂર્ત પર્યન્ત સકાચિક અપર્યાપ્ત જીવ સકાધિક અપર્યાપ્ત પર્યાયથી યુક્ત રહે છે. એ જ પ્રમાણે ત્રસકાયિક અપર્યાપ્ત પર્યન્ત કહેવું જોઈએ. અર્થાત્ ત્રકાયિક અપર્યાપ્ત, ત્રસકાયિક અપર્યાપ્ત અવસ્થામાં ઓછામાં ઓછા અને વધારેમાં વધારે અન્તમુહૂર્ત સુધી જ રહે છે. ગૌતમસ્વામી–હે ભગવન્ ! સકાયિક પર્યાપ્ત જીવ કેટલા કાળ પર્યત સકાયિક પર્યાપ્ત બન્યા રહે છે? શ્રી ભગવાન હે ગૌતમ ! જઘન્ય અંતમુહૂર્ત પર્યન્ત અને ઉત્કૃષ્ટ કંઈક વધારે સો સાગરેપમ પૃથકૃત્વ સુધી સકાયિક પર્યાપ્ત સકાયિક પર્યાપ્ત રહે છે. श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy