SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० ३ कायद्वारनिरूपणम् ३६१ वात्, यस्तु मोक्षगामी सोऽनादिसपर्यवसितो भवति, तस्य मुक्त्यवस्थासमवे सर्वथा शरीरत्यागात् । गौतमः पृच्छति-'पुढविकाइएणं पुच्छा' पृथिवीकायिकः खलु पृथिवीकायिकत्व पर्यायेण कालापेक्षया कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा? भगवानाह-'गोयमा !' हे गौतम ! 'जहणणेणं अंतोसृहुत्तं उकोसेणं असं खेज्जं कालं, असंखेज्जाओ उस्सप्पिणिो सप्पिणी भी कालओ' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन असंख्येयं कालम् यावत्-असंख्येयाः उत्सर्पिण्पवमपिण्यः कालत:-कालापेक्षया पृथिवीकायिकः पृथिवीकायिकखपर्यायेण अवतिष्ठते, 'खेत्तओ असंखेज्जा लोगा' क्षेत्रत:-क्षेत्रापेक्षया असंख्येया लोकाः, पृथिवीकायिकः पृथिवीकायिकत्वपर्यायेण असंख्येयान् लोकान् अधिकृत्य तिष्ठति, एवं 'आउतेउवाउकाइया वि' एवम्-पृथिवीकायिकोक्तरीत्या अप्कायिक तेजस्कायिक वायुकायिका अपि स्वस्वपर्यायेण कोलापेक्षया जपपेन अन्तर्मुहूर्तम्, उत्कृष्टेन असंख्येयोत्सपिण्यवसारिणी कालपर्यन्तं तिष्ठन्तीत्यर्थः । गौतमः पृच्छति - 'वणस्सइकाइयाणं पुछा' वनस्पतिकायिकाः खलु वनस्पतिजीव कभी संसार पारगामी अर्थात् मुक्त नहीं होगा, वह अनादि अपर्यवसित कहलाता है, क्योंकि उसके सकाधिक पर्याय का कभी विच्छेद नहीं होता। इस के विपरीत, जो जीच मोक्ष गामी है, वह अनादिसान्त कहलाता है । वह जब मुक्त अवस्था प्राप्त करेगा तब अकायिक हो जाएगा। गौतमस्वामी-हे भगवन् ! पृथ्वीकायिक जीव कितने काल तक पृथ्वीकायिक पर्यायवाला लगातार रहता है ? भगवान-गौतम ! जघन्य अन्तर्मुहुर्त तक, उत्कृष्ट असंख्यात काल तक, अर्थातू काल की अपेक्षा असंख्यात उत्सर्पिणी और अवसर्पिणियों तक पृथ्वी कायिक जीव पृथ्वी कायिक पर्याय वाला बनारहता है। क्षेत्र से असंख्यात लोकतक . इसी प्रकार अप्कायिक, तेजस्कायिक और वायुकाधिक भी जघन्य अन्त मुहर्त तक और उत्कृष्ट असंख्यात काल तक अपने-अपने पर्यायों से युक्त रहते हैं ગામી અર્થાત્ મુક્ત થવાના ન હોય તે અનાદિ અપર્યાવસિત કહેવાય છે, કેમકે તેના સાયિક પર્યાયનો કયારેય વિચ છેદ થતું નથી તેનાથી વિપરીત જે જીવ મેક્ષગામી છે. તે અનાદિ સાત્ત કહેવાય છે તે જ્યારે મુક્ત અવસ્થાને પ્રાપ્ત કરશે ત્યાને અકાયિક બની જશે. ગૌતમસ્વામી–હે ભગવન્ ! પૃથ્વીકાયિક જીવ કેટલા કાળ પર્યન્ત પૃથ્વીકાયિક પર્યાયવાળા લગાતાર રહે છે? શ્રી ભગવાન–હે ગૌતમ! જઘન્યથી અન્તર્મુહૂર્ત સુધી અને ઉતકૃષ્ટ અસંખ્યાતકાળ પર્યત અર્થાત્ કાળની અપેક્ષાથી અસંખ્યાત ઉત્સર્પિણી અને અવસર્પિણી સુધી પૃથ્વીકાયિક જીવ પૃથ્વીકાયિક પર્યાયવાળા બન્યા રહે છે. અને ક્ષેત્રથી અસંખ્યાતક સુધી, એ જ પ્રમાણે અકાયિક, તેજસ્કાયિક અને વાયુકાયિક પણ જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ અસંખ્યાતકાળ પર્યત પિતપનાના પર્યાપી યુકત રહે છે. म० ४६ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy