SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० १ जीवादिकायस्थितिनिरूपणम् ३३९ कोटी पृथक्त्वाभ्यधिकानि वक्तव्यानि, गौतमः पृच्छति-'देवेणं भंते ! देवत्ति कालो केवच्चिरं होइ ?' हे भदन्त ! देशः खलु 'देव इति'-देवत्वपर्यायविशिष्टतया कालत:कालापेक्षया कियच्चिरम्-कियत्कालपर्यन्तम् भवति-देवत्वेन अवतिष्ठते ? भगवानाह'गोयमा !' हे गौतम ! 'जहेव नेइए' यथैव नैरयिकः प्रतिपादित स्तथैव देवोऽपि प्रतिपादनीयः, तथा च नैरयिकवदेव देवस्यापि जयन्येन दशवर्षसहस्त्राणि उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाणि वक्तव्यानि, गौतमः पृच्छति-'देवीणं भंते ! देवित्ति कालो केवच्चिरं होइ ?' हे भदन्त ! देवी खलु 'देवी' इति-देवीत्वपर्यायविशिष्टतया कालत:-कालापेक्षया कियच्चिरं-कियत्कालपर्यन्तम् भवति-देवीत्वेन अवतिष्ठते ? भगवानाह-'गोयमा हे गौतम ! 'जहण्णेणं दसवास सहस्साई उक्कोसेणं पणवन्न पलिभोवमाई' जघन्येन दशवर्षसहस्राणि उत्कृष्टेन पश्चपञ्चाशत् पल्योपमानि देवी तावत् देवीत्वपर्यायेण अवतिष्ठते तथा च देवानामपि भवस्थितेः परिमाणानुसार मेव कायस्थितेरपि परिमाणमवगन्तव्यम्, देवीनान्तु उत्कृष्टेन पश्चपञ्चाशत् पल्योपमाणि कायस्थितिरवसे या, तासां भवस्थितेरु कृष्टेनापि पञ्चपश्चाशत्पल्योपमप्रमाणत्वात्, एतच्चापि परिमाणमीशानदेव्यपेक्षया अवसेयम्, तदन्यत्र देवीकी कायस्थिति कहना चाहिए। गौतमस्वामी-हे भगवन् ! देव कितने काल तक लगातार देव बना रहता है? भगवानू-हे गौतम ! जैसा नारक के विषय में कहा, वैसा ही देव के विषय में कहलेना चाहिए। अर्थात् नारक के समान ही देव की भी जघन्य दस हजार वर्ष की और उत्कृष्ट तेतीस सागरोपम की कायस्थिति है। गौतमस्वामी-हे भगवन ! देवी कितने काल तक लगातार देवी बनी रहती है? भगवान्-हे गौतम ! जघन्य दस हजार वर्ष तक, उत्कृष्ट पचपन पल्योपम तक देवी के रूप में कायम रहती है । देवों की कायस्थिति का परिमाण भव. स्थिति के अनुसार ही समझना चाहिए । देवियों की भवस्थिति उत्कृष्ट पचपन पल्योपम की होती है, अतएव उनकी कायस्थिति भी पचपन पल्योपम की कही हेपा नये. શ્રી ગૌતમસ્વામી–હે ભગવાન્ ! દેવ કેટલા કાળ સુધી નિરન્તર દેવ બની રહે છે? શ્રી ભગવાન -હે ગૌતમ ! જેવું નારકના વિષયમાં કહ્યું, તેવું જ દેવના વિષયમાં કહી લેવું જોઈએ. અર્થાત્ નારકના સમાન જ દેવની પણ જઘન્ય દશ હજાર વર્ષની અને ઉત્કૃષ્ટ તેત્રીસ સાગરોપમની કાયસ્થિતિ છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! દેવી કેટલા સમય સુધી નિરન્તર દેવી બની રહે છે? શ્રી ભગવાન –હે ગૌતમ ! જઘન્ય દશ હજાર વર્ષ સુધી, ઉત્કૃષ્ટ પંચાવન પાપમ સુધી દેવી, દેવીના રૂપમાં કાયમ રહે છે. દેવેની કાયસ્થિતિનું પરિમાણ ભવસ્થિતિના અનુસાર જ સમજવું જોઈએ. દેવિ ની ભવસ્થિતિ ઉત્કૃષ્ટ પંચાવન પલ્યોપમની કહેલી છે. તેથી જ તેમની સ્થિતિ પણ પંચાવન પત્યેમની જ કહેવી છે, કાયસ્થિતિનું આ श्री प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy