SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे गौतमः पृच्छति-'तिरिक्खजोणिणी णं भंते ! 'तिरिक्खजोणिणित्ति कालभो केवच्चिरं होह ?' हे भदन्त ! तिर्यग्योनिकी खलु 'तिर्यग्योनिकी' इति-तिर्यग्योनिकीत्वपर्यायवि शिष्टतया कालत:-कालापेक्षया कियविरं-कियत्कालपर्यन्तं भवति-तिर्यग्यौनिकीत्वेन व्यप. दिश्यते ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिभिपलिओ. चमाई पुषकोडिपुहुत्तमब्भहियाई' जघन्येन अन्तर्मुहर्तम् उत्कृष्टेन त्रीणि पल्योपमानि पूर्वकोटी पृथक्त्वाभ्यधिकानि बोध्यानि, तथाहि-तिर्यग्योनिकमनुष्याणां संज्ञपश्चेन्द्रियाणाम् उत्कृष्टेनापि अष्टौ भवाः कायस्थितिसचेन असंख्येयवर्षायुष्कस्य मरणानन्तरं नियमेन देवलोकेष्वेवोत्पादेन तिर्यग्योनिकेऽनुत्पादात् सप्तभवाः पूर्वकोटयायुषोऽवसेयाः, अष्टमस्तु पर्यन्तवर्तिदेवकुदिषु अतस्त्रीणि पल्पोपमागि पूर्वकोटी पृथक्त्वाभ्यधिकानि भवन्ति, 'एवं मणुस्से वि मणुस्ती वि एवं चेव, एवम-तिर्यग्यो निकरीत्या मनुष्योऽपि मनुष्यपि एवञ्चवपूर्वोक्तप्रकारेणैव वक्तव्या तथा च जघन्येन अन्तर्मुहर्तम् उत्कृष्टेन त्रीणि पल्योपमानि पूर्व गौतमस्वामी प्रश्न करते हैं हे भगवन् ! तिर्यंचयोनिक स्त्रीयां तिर्यंचयोनिक स्त्रियों के रूप में कितने काल तक रहती है ? भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक और उत्कृष्ट पृथक्त्व करोड पूर्व अधिक तीन पल्योपम तक। संज्ञी पंचेन्द्रिय तिर्यचों और मनुष्यों की कायस्थिति अधिक से अधिक आठ भवों की है। असंख्यात वर्ष की आयु वाले मन्यु के पश्चात् नरक से देवलोक में उत्पन्न होते हैं, तिर्यंचयोनि में नहीं, अतएव सात भव करोड पूर्व की आयु वाले समझना चाहिए और आठ अन्तिम भव देवकुरु आदि में । इस प्रकार सात करोड पूर्व अधिक तीन पल्योपम समझना चाहिए। इसी प्रकार मनुष्य और मनुष्यनी के विषय में भी समझलेना चाहिए, अर्थात् जघन्य अन्तमुहर्त और उत्कृष्ट पृथक्त्व पूर्व कोटि अधिक तीन पल्पोपम શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે- હે ભગવન ! તિર્યચનિક સ્ત્રિયો તિર્યચનિક બ્રિના રૂપમાં કેટલા સમય સુધી રહે છે, શ્રી ભગવાન–હે ગૌતમ! જઘન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ પૃથકત્વ કરેડ પૂર્વ અધિક ત્રણ પલ્યોપમ સુધી. સંજ્ઞી પંચેન્દ્રિય તિર્યંચ અને મનુષ્યની કાયસ્થિતિ અધિથી અધિક આઠ ભવની છે. અસંખ્યાત વર્ષની આયુવાળા મૃત્યુના પછી નિયમથી દેવેલેકમાં ઉત્પન્ન થાય છે, તિર્યચનિમાં નહી, તેથી જ સાત ભવ કરેડ પૂર્વ આયુવાળા સમજવા જોઈએ. અને આઠમે અન્તિમ ભવ દેવકુફ આદિમાં, એ પ્રકારે સાત કરોડ પૂર્વ અધિક 25 પચ્ચેપમ સમજવું જોઈએ, એજ પ્રકારે મનુષ્ય અને મનુષ્ય સ્ત્રીના વિધ્યમાં પણ સમજી લેવું જોઈએ. અર્થાત જઘન્ય અન્તર્મુહૂર્ત અને ઉત્કૃષ્ટ પૃથકત્વ પૂર્વકેટિ અધિક ત્રણ પોષણની કાયસ્થિતિ श्री. प्रापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy