SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३६ प्रज्ञापनाम सप परिमाणात् जघन्येन उत्कृष्टेन च पूर्वोक्तपरिमाणा कायस्थिति रुपपद्यते, गौतमः पच्छति-तिरिक्खजोणिए णं भंते ! तिरिक्वजोणिएत्ति कालमो केवचिरं होइ ?' हे भदन्त ! त्तिर्यग्योनिकः खलु 'तिर्यग्योनिक' इति-तिर्यग्योनिकत्वपर्यायविशिष्टतया कालत:- कालमधिकृत्य कालापेक्षयेत्यर्थः किच्चिरम्-कियत्काल यन्तं भवति ? तिर्यग्योनिकत्वेन व्यपदिश्यते ? भगवानाह-'गोयमा!' हे गौतम ! 'जहण्णेणं अंतोमुहुनं उक्कोसेणं अणंतंकालं' नयन्येन अन्तर्मुहर्तम् उत्कृष्टेन अनन्तम् कालम्-अनन्तकालपर्यन्तं तियंग्योनिक स्तिर्यग्योनिकत्येन न्यपदिश्यते, 'अणंताओ उस्सप्पिणिो सप्पिणीयो कालो' अनन्ता उत्सर्पिण्य. यसपिण्यः काकत:-कालापेक्षया सद्पेण व्यपदिश्यते, 'खेतमओ अणंता लोगा' क्षेत्रतःक्षेत्रापेक्षया अनन्ता लोकाः 'असंखेजपोरमलपरियट्ठा, तेणं पुग्गलपरियट्टा आवलियाए असंखेजहभागे' असंख्येयपुदलपरिवर्ता भवन्ति, ते खलु पुद्गलपरिवर्ता आवलिकाया असंख्येय भागोऽत्रसेयः, तथा च यदा देवो मनुष्यो नरयिको वा तिर्यग्योनिकेषु उत्पद्यते तत्र चान्तमहत स्थित्या पुनः स्वभवे भवान्तरे वा संक्रमते तदा जघन्येनान्तर्मुहर्सप्रमाणा कायस्थिति कारण उनकी जो अवस्थित्ति हैं, वही उन की कायस्थिति का प्रमाण है। गौतमस्वामी-हे भगवन् ! तियचयोनिक जीव कितने काल तक लगातार तियंचयोनिक रहता है ? भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक, उत्कृष्ट अनन्त काल तक तिपंच तिथंच हो रहता हैं। काल से अनन्त उत्सर्पिणी-अवसर्पिणी व्यतीत हो जाती हैं, तब भी तिर्यंच, तिर्यंच ही बना रह सकता है। क्षेत्र से अनन्त लोक, असंख्यात युदगलपरायर्तन। पुद्गलपरावर्तन आलिका के असंख्यातवें भाग समझने चाहिए। जब कोई देव, मनुष्य अथवा नारक तिर्य यगयोनिक रूप में उत्पन्न होता है और वहां अन्तर्मुहर्त पर्यन्त रहकर फिर देव, मनुष्य या नारक भव में जना ले लेता है, उस अवस्था में अन्तर्मुहूर्त की जघन्य कायस्थिति होती है। उत्कृष्ट તેમની કાલરિથતિનું પ્રમાણ કહેલ છે. શ્રી ગૌતમસ્વામી-હે ભગવદ્ ! તિર્યચનિક જીવ કેટલા કાળ સુધી નિરન્તર તિર્ય ચનિક રહે છે? શ્રી ભગવાન-ગૌતમ! જઘન્ય અન્તમુહૂર્ત સુધી, ઉત્કૃષ્ટ અનન્તકાળ સુધી તયચ, તિર્યંચ જ રહે છે. કાળથી અનન્ત ઉત્સર્પિણી–અવસર્પિણી વ્યતીત થઈ જાય છે. ત્યારે પણ તિર્યંચ તિર્યંચ જ બની રહે છે. ક્ષેત્રથી અનન્તલક, અસંખ્યાત પુદ્ગલ પરાવર્તન તે પુદ્ગલ પરાવર્તન આવલિકાને અસંખ્યાત ભાગ સમજ જોઈએ. જ્યારે કે દેવ, મનુષ્ય અથવા નારક તિય ગેનિક રૂપમાં ઉત્પન્ન થાય છે અને ત્યાં અન્તર્મુહૂર્વ પર્યન્ત રહીને પછી દવ, મનુષ્યના નારકભવમાં જન્મ લઇ લે છે, તે અવસ્થામાં અન્તર્મુહૂર્તની જઘન્ય કાયસ્થિતિ હોય છે, ઉત્કૃષ્ટ કાયસ્થિતિ અનનકાલની છે, યદ્યપિ તિર્યંચની કાયસ્થિતિ श्री. प्रशान॥ सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy