SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ रु. १ जीबादिकायस्थितिनिरूपणम् ३२९ विशेषरूपश्च, तत्र जीवत्वस्वरूपपर्यायः सामान्यरूपः, नैरयिकत्वादिस्वरूपपर्यायच विशेष रूपोऽवसेयः तस्य पर्याय लक्षणकायस्य स्थितिः-अवस्थानं कायस्थितिः, तथा च सामान्यरूपेण विशेषरूपेण वा पर्यायेण प्रतिपादितस्य जीवस्य निरन्तरेण अव्यवच्छेदेन भवन कायस्थिति रिति फलितम् ॥ जीवादिकायस्थिति वक्तव्यता ___ मूलम् -जीवे णं भंते ! जीवे ति कालओ केवच्चिरं होइ ? गोयमा ! सम्बद्धं, दारं१, नेरइएणं भंते ! नेरइए ति कालओ केवचिरं होइ ? गोयमा ! जहणणेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई, तिरिक्खजोणिएणं भंते ! तिरिक्खजोणिए त्ति कालओ केवञ्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं, अनंताओ उस्सप्पिणि ओसप्पिणीओ कालओ खेत्तओ अणंता लोगा असंखेजपोग्गलपरियट्टा तेणं पुग्गलपरियट्टा आवलियाए असंखेजइभागे, तिरिक्ख जोणिणीणं भंते ! तिरिक्खजोणिणि त्ति कालओ केवञ्चिरं होइ ? गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओषमाइं पुवकोडिपुत्तम भहियाइं, एवं मणुस्से वि मणुस्सी वि एवं चेव, देवेणं भंते ! देवत्ति कालओ केवञ्चिरं होइ ? गोयमा! जहेव नेरइए, देवीणं भंते ! देवित्ति कालओ केवच्चिरं होइ ? गोयमा ! जहणणेणं दसवाससहस्साई, उक्कोसेणं पणपन्नं पलिओवमाई, सिद्धे णं भंते ! सिद्धत्ति कालओ केवच्चिरं होई ! काय, इस सादृश्य से काय पद से पर्याय का ग्रहण किया गया है। पर्याय दो प्रकार का होता है- सामान्यपर्याय और विशेष पर्याय । जीव का जीवत्व सामान्यपर्याय है और नारकत्व आदि विशेष हैं पर्याय रूप काय की स्थिति अर्थात अवस्थान या ठहरना कायस्थिति है। इस प्रकार सामान्य रूप अथवा विशेष रूप पर्याय के द्वारा प्रतिपादित जीव का निरन्तररूप से अर्थात् लगातार होना कायस्थिति है, यह फलित हुआ। આસાદશ્યથી કાયપદથી પર્યાયનું ગ્રહણ કરાયેલું છે. પર્યાય બે પ્રકાર હોય છે—સામાન્ય પર્યાય અને વિશેષ પર્યાય, જીવનું જીવવું સામાન્ય પર્યાય છે અને નારકત્વ આદિ વિશેષ પર્યાય છે. પર્યાય રૂપકાયની સ્થિતિ અર્થાત અવસ્થાન અગર રહેવું કાયસ્થિતિ છે. એ પ્રકારે સામાન્ય રૂપ અથવા વિશેષ રૂપ પર્યાયન દ્વારા પ્રતિપાદિત જીવના નિરન્તર રૂપથી અર્થાત્ સતત હેવું કાયસ્થિતિ છે એ ફલિત થયું, प्र०४२ श्री प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy