SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३२० प्रज्ञापनासूत्रे तेउलेस्सा' तद्यथा-कृष्णा यावत् नीला कापोती, तेजोलेश्या च, 'देवकुरुउत्तरकुरु अकम्मभूमयमणुस्सा एवं चेव' देवकुरु-उत्तरकुरु-अकर्मभूमिगमनुष्याणाम् एवञ्चैव-उपयुक्ताश्चतस्रः कृष्णादि तेजोलेश्यान्ता लेश्या अवसेयाः, 'एए सिं चेव मणुस्सीणं एवं चेव' एतासाश्चैव देवकुरु-उत्तरकुरु-अकर्मभूमिगानां मनुषीणाम् एवञ्चैव-पूर्वोक्ताः कृष्णादि तेजोलेश्यान्ता श्रतस्रो लेश्याः प्रज्ञप्ताः, 'धायइसंडपुरिमद्धेवि एवं चेव' धातकीखण्डपूर्वार्द्धऽपि एवञ्चैवमनुष्यादीनां कृष्णादि तेजोलेश्यान्ता श्चतस्रो लेश्या अवसेयाः, 'पच्छिमद्धेवि' धातकी. खण्डस्य पश्चिमाद्धेऽपि मनुष्यादीनां कृष्णादि तेजोलेश्यान्ता श्चतस्रो लेश्याः प्रज्ञप्ताः ‘एवं पुक्खरदीवेवि भाणियव्वं' एवम्-पूर्वोक्तरीत्या पुष्कर द्वीपेऽपि भणितव्यम्, तथाच मनुष्याणां मनुषीणाञ्च पुष्करद्वीपेऽपि कृष्णादितेजोलेश्यान्ता चतस्रो लेश्या असेयाः, गौतमः पृच्छति'कण्हलेस्से णं भंते ! मणुस्से कण्हलेस्सं गम्भं जणेज्जा ?' हे भदन्त ! कृष्णलेश्यः खलु मनुष्यः किं कृष्णलेश्यं गर्भ जनयेत् ? उत्पादयेत् ? भगवानाह-'हंता, गोयमा!' हे गौतम ! हन्त-सत्यम् 'जणेज्जा' कृष्णलेश्यो मनुष्यः कृष्णले श्यं गर्भ जनयेत, तथा चोत्पद्यमानो जीवो जन्मान्तरे लेश्याद्रव्याण्युपादाय जायते तानि च लेश्याद्रव्याणि कस्यचिजीवस्यदेवकुरु और उत्तरकुरु अकर्मभूमि के मनुष्यों को भी इसी प्रकार चार लेश्याएं होती हैं। इन क्षेत्रों की मनुष्यस्त्रियों में भी वही चार लेश्याएं पाई जाती हैं। धातकीखंड द्वीप के पूर्वार्ध भाग में और पश्चिमा भाग में पूर्ववत् ही यथा योग्य लेश्या विषयक कथन समझ लेना चाहिए। इसी प्रकार पुष्करद्वीप में भीकर्मभूमि और अकर्मभूमि के मनुष्यों को पूर्ववत् लेश्याएं जान लेनी चाहिए अर्थात् धातकीखंड और पुष्करद्वीप में कर्मभूमि के मनुष्यों और मनुष्यनियों को छह लेश्याएं तथा अकर्मभूमि के मनुष्यों और मनुष्यनियों को चार लेश्याएं होती हैं। ___गौतमस्वामी-हे भगवन् ! क्या कृष्णलेश्या वाला मनुष्य कृष्णलेश्या वाले गर्भ को उत्पन्न करता है ? મનુષ્ય સિની ચાર લેશ્યાઓ કહી છે. તેઓ આ પ્રકારે છે-કૃષ્ણ યાવત્ તેજલેશ્યા, દેવકુફ અને ઉત્તરકુરૂ અકર્મભૂમિના મનુષ્યની એજ પ્રકારે ચાર લેશ્યાઓ હોય છે. આ ક્ષેત્રોમાં મનુષ્ય (સ્ત્રમાં પણ એ ચાર વેશ્યાઓ મળી આવે છે. ધાતકીખંડ દ્વીપના પૂર્વાર્ધભાગમાં અને પશ્ચિમર્ધભાગમાં પૂર્વવત્ યથાયોગ્ય લેશ્યા સંબંધી કથન સમજી લેવું જોઈએ એજ પ્રકારે પુષ્કરદ્વીપમાં પણ અકર્મભૂમિ અને કર્મભૂમિના મનુષ્યની પૂર્વવત્ લેશ્યાઓ જાણવી જોઇએ. અર્થાત્ ધાતકીખંડ અને પુષ્કરદ્વિીપમાં કર્મભૂમિના મનુષ્ય અને મનુષ્ય સ્ત્રિની છ લેગ્યાએ તથા અકમદ્ભૂમિના મનુષ્યો અને સ્ત્રિની ચાર લેશ્યાઓ હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન શું કૃષ્ણલેશ્યાવાળા મનુષ્ય કૃષ્ણલેશ્યાવાળા ગર્ભને ઉત્પન્ન કરે છે? श्री. प्रशाना सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy