SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०८ प्रज्ञापनासूत्रे गोयमा ! हे गौतम ! हन्त--सत्यम् 'सुक्कलेस्सा तं चेद' शुक्ललेश्या तञ्चैव-- पूर्वोक्तरीत्यैव शुक्ललेश्या पद्मलेश्यां प्राप्य नो तद्रूपया नो तवर्णतया, नो तद्-पतया नो तद्रसतया नो तत्स्पर्शतया भूयो भूयः परिणमते, गौतमः पृच्छति-'से केगडेणं भंते ! एवं वुचइ-सुक्क. लेस्सा जाव णो परिणमइ ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यत्-शुक्लले श्या यावत् नो पद्मलेश्यां प्राप्य नो तद्रूपतया नो तवर्णतया, नो तद्न्धतया नो तद्रसतया नो तत्स्पर्शतया भूयो भूयः परिणमति ? इति, भगवानाइ-'गोयमा !" हे गौतम ! 'आगारभावमायाए वा जाव सुकलेस्साणं सा णो खलु सा पम्हलेस्सा, तत्था य ओप्सकइ' आकारभावमात्रया वा यावत् प्रतिभागभावमात्रया वा सा शुक्लले श्या पालेश्याकारतया वा पद्मलेश्याप्रतिबिम्बिततया का भासते, परमार्थतस्तु शुक्ललेश्यैव खलु सा भवति नो खलु सा शुक्ललेश्या पद्मलेश्या भवति किन्तु केवलं सा शुक्ललेश्या-'तत्थगया ओसक्क३' तत्र-स्वस्वरूपे गता-स्थिता सती अवष्वकते-पद्मलेश्याकारमासमात्रधारणेन पद्मलेश्याप्रतिबिम्बमात्रधारणेन वा उत्सर्पतीति, तथा च शुक्ल लेश्यापेपया पदुमलेश्याया हीनपरिणामत्वात् शुक्ललेश्या पद्मले श्याया आकारभावं तत्प्रतिबिम्बभावमात्रं वा दधाना किश्चिद् विशुद्धा भवति अत एव अवष्वष्कते-इत्युक्तम् । तदुपसंहरमाह-'से तेणटेणं गोयमा ! पद्मलेश्या को प्राप्त होकर पद्मलेश्या के स्वरूप में इस के वर्ण,गंध, रस और स्पर्श के रूप में परिणत नहीं होती है । भगवान्-हे गौतम ! आकारभावमात्र से अथवा प्रतिभाग मात्र से वह शुक्ललेल्या पदमलेश्या जैसी प्रतीत होतीहै। वास्तव में तो वह शुक्ललेश्या ही है, पदमलेश्या नहीं केवल वह शुक्ललेश्या अपने स्वरूप में कायम रहती हुई पद्मलेश्या के आकार भाव मात्र को धारण करने के कारण अपकर्ष को प्राप्त हो जाती है। शुक्ललेश्या से पदमलेश्या हीन परिणाम वालो होती है, अतएव जब शुक्ललेश्या पदमलेश्या की छाया या प्रतिबिम्ब को धारण करती है, तव किंचित् अविशुद्ध होती है। इस कारण अपकर्ष को प्राप्त होना कहा गया है। इस हेतु પદમલેશ્વાના સ્વરૂપમાં તેના વર્ણ, ગંધ, રસ અને સ્પર્શના રૂપમાં પરિણત નથી થતી. - શ્રી ભગવાન-ગૌતમ! આકારભાવ માત્રથી અથવા પ્રતિભાગ માત્રથી તે શુકલેશ્યા પદ્મશ્યા જેવી પ્રતીત થાય છે. વાસ્તવમાં તે તે શુકલલેશ્યા જ છે, પદ્મશ્યા નથી, કેવળ તે શુકલલેશ્યા પોતાના સ્વરૂપમાં કાયમ રહીને પદ્મશ્યાના આકાર ભાવ માત્રને ધારણ કરવાના કારણે અપકર્ષને પ્રાપ્ત થઈ જાય છે. શુકલેશ્યાથી પદ્મશ્યા હીન પરિણામવાળી હોય છે, તેથી જ જ્યારે શુકલેશ્યા પદ્મલેશ્યાની છાયા અથવા પ્રતિબિમ્બને ધારણ કરે છે, ત્યારે કિંચિત્ અવિશુદ્ધ બને છે. એ કારણથી અપકર્ષને પ્રાપ્ત श्री प्रापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy