SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९४ प्रज्ञापनासूत्रे तश्यास्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, 'उक्कोसया नीललेस्साठाणा पएसट्टयाए असंखेज्जगुणा' उत्कृष्टानि नीललेश्यास्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, ' एवं कण्हते उपमहलेस्साठाणा' एवम् - नीललेश्या स्थानोक्तरीत्या कृष्णतेजः पद्मलेश्या स्थानानि उत्कृष्टानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, 'उक्कोसया सुकलेस्साठाणा पएसट्टयाए असंखेज्जगुणा' उत्कृष्टानि शुक्ललेश्या स्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति तथा च द्रव्यार्थतया प्रथमं द्रव्यार्थत्वेन जयन्यानि कापोतनीलकृष्ण तेजः पदम शुक्ललेश्या स्थानानि पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि अवगन्धव्यानि तदनन्तरं जय. येभ्यः शुक्ललेश्यास्यानेभ्यः पूर्वोक्तरीत्यैव चोत्कृष्टानि स्थानानि द्रव्यार्थ तया पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि अवसेयानि तदनन्तरम् उत्कृष्टेभ्यः शुक्ललेश्या स्थानेभ्यो जघन्यानि क पोतलेश्या स्थानानि प्रदेशार्थतया अनन्तगुणानि अवसेयानि, तदनन्तरं प्रदेशार्थ तयैव जघन्यानि नीलकृष्णतेजःपद्म शुक्ललेश्या स्थानानि पूर्वपूर्वापेक्षया उत्तरोत्तरम संख्येयगुणानि, एवमुत्कृष्टान्यपि नीळकृष्ण तेजःपद्मशुक्ललेश्यास्थानानि पूर्वीक्तिरीत्यैव पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि अवगन्तव्यानीति । 'पण्णवणाए भगवईए लेस्सापयस्स चउत्थभो उद्देसओ समत्तो' इति प्रज्ञापनायां भगवत्यां लेश्यापदस्य चतुर्थ उद्देशकः समाप्तः ।। ० २१ ॥ जानना चाहिए। तदनन्तर शुक्ललेश्या के जघन्य स्थानों से, पूर्वोक्त प्रकार से हो उत्कृष्ट स्थान द्रव्य से पूर्व-पूर्व की अपेक्षा उत्तरोत्तर असंख्यात गुण समझना चाहिए। तत्पश्चात् शुक्ललेश्या के उत्कृष्ट स्थानों से कापोतलेश्या के जघन्य स्थान प्रदेशों से अनन्तगुणा जानना चाहिए। तदनन्तर प्रदेशों की अपेक्षा ही जघन्य नील, कृष्ण, तेज और पद्म और शुक्ललेश्या के स्थान पूर्व-पूर्व की अपेक्षा उत्तरोत्तर असंख्यागुणा होते हैं । इसी प्रकार उत्कृष्ट नील, कृष्ण, तेज, पद्म और शुक्लश्या के स्थान पूर्वोक्त प्रकार से ही पूर्व - पूर्व की अपेक्षा उत्तरोत्तर असंख्यातगुणा हैं || सू० २१ ॥ भगवती प्रज्ञापना के लेश्यापद का चौथा उद्देशक समाप्त અસ ખ્યાતગણા જાણવા જોઇએ. તદનન્તર શુકલલેશ્યાના જન્ય સ્થાનાથી પૂર્વોક્ત પ્રકારથી જ ઉત્કૃષ્ટ સ્થાન દ્રવ્યથી પૂર્વ-પૂર્વની અપેક્ષાએ ઉત્તરાત્તર અસંખ્યાતગણા સમજવાં જોઈએ તત્પશ્ચાત્ શુકલલેશ્યાના ઉત્કૃષ્ટ સ્થાનાથી કાપોતલેશ્યાના જઘન્ય સ્થાન પ્રદેશેાથી અનન્તગણા જાણવાં જોઇએ. તદનન્તર પ્રદેશેની અપેક્ષાએ જ જઘન્ય, નૌલ, કૃષ્ણ, તેજ, પદ્મ અને ચુલલેશ્યાના સ્થાન પૂ-પૂર્વની અપેક્ષાએ ઉત્તરાત્તર અસંખ્યાતગણા થાય છે. એજ પ્રકારે ઉત્કૃષ્ટ નીલ, કૃષ્ણ, તેજ દૂમ અને શુકલલેશ્યાનાં સ્થાન પૂર્વોક્ત પ્રકારે જ પૂર્વ – પૂર્વની અપેક્ષાએ ઉત્તરોત્તર અસંખ્યાતગણુા છે. ાસૂ॰ ૨૧ા ભગવતી પ્રજ્ઞાપનાના લેશ્યાપદના ચેાથા ઉદ્દેશક સ પૂર્ણ श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy