SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्र टीका-अथ नैरयिकाणां समानकर्मत्व मधिकृत्य प्ररूपयितुमाह-'नेरइयाणं भंते ! सव्वे समकम्मा ?' हे भदन्त ! नैरयिकाः खलु सर्वे किं समकर्माणः-समानकर्माणो भवन्ति ? भगवानाह-'गोयमा!' हे गौतम ! 'णो इण? समढे' नायमर्थः समर्थः-नो तावदुपयुक्ताओं युक्त्योपपणः, तत्र गौतमः पृच्छति-‘से केणटेणं भंते ! एवं बुच्चइ-नेरइया नो सम्वे समकम्मा ?' हे भदन्त ! तत-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यत्-नैरयिका नो सर्वे समकर्माणो भवन्तीति ? भगवानाह-'गोयमा " हे गौतम ! 'नेरइया दुविहा पण्णत्ता' नैर यिका द्विविधाः प्रज्ञप्ताः 'तं जद्दा-पुब्बोववनगा य पच्छोववनगा य तद्यथा-पूर्वोपपन्नाकाश्च पश्चादुपपत्रकाच, तत्र पूर्व प्रथमम् उपपन्नाः-उत्पन्नाः पूर्वोपपन्नाः त एव पूर्वोपपन्नकाः, स्वार्थे कप्रत्ययः, एवं पश्चादुपपन्ना:-पश्चादुपपन्नकाः, 'तत्थ णं जे ते पुव्वोववनगा ते णं अप्पकम्मतरागा' तत्र खलु-पूर्वोपपन्नपश्चादुत्पन्नानां मध्ये ये ते पूर्वोपपनका नैरयिकाः है (नेरइया नो सम्वे समवेयणा) नारक सब समवेदनावाले नहीं हैं। टीकार्थ-नारक क्या समान कर्मवाले हैं, इत्यादि विषयों का निरूपण यहां किया जाता है गौतमस्वामी-प्रश्न करते हैं-हे भगवन् ! क्या सभी नारक समान कर्मवाले होते हैं ? भगायान-उत्तर देते हैं-हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यह बात युक्ति संगत नहीं है। गौतमस्वामी-हे भगवन् ! किस कारण ऐसा कहा गया है कि सब नारक समान कर्मवाले नहीं हैं ? भगवान्-हे गौतम ! नारक जीव दो प्रकार के हैं-पूर्वोत्पन्न और पश्चात् उत्पन्न जो पहले उत्पन्न हो चुके हों, वे पूर्वोत्पन्न और जो बाद में उत्पन्न हुए हैं, वे पश्चात् उत्पन्न इनमें से जो पहले उत्पन्न हो चुके हैं, वे अल्प कर्मवाले सव्वे समवेयणा) या ना२४ समवेदनाव नथी हाता ટીકા–નારક શું સમાન કર્મવાળા છે, ઈત્યાદિ વિષનું નિરૂપણ અહીં કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્ ! શું બધા નારક સમાન કર્મવાળા હોય છે? શ્રી ભગવાન ઉત્તર આપે છે- હે ગૌતમ! આ અર્થ સમર્થ નથી, અર્થાત્ આ વાત યુકિત સંગત નથી. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કયા કારણથી એવું કહેવું છે કે બધા નારક સમાન કર્મવાળા નથી હતા? શ્રી ભગવાન-હે-ગૌતમ ! નારક જીવ બે પ્રકારના છે–પૂર્વોત્પન જે પહેલા ઉત્પન્ન થયેલા છે. તેઓ પૂર્વોત્પન્ન અને જે પછીથી ઉત્પન્ન થયેલા છે તેઓ પશ્ચાત્ ઉત્પન્ન તેમાંથી જે પહેલા ઉત્પન થઈ ચૂક્યા છે, તે અલ્પ કર્મવાળા હોય છે, કેમકે જેને श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy