SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० २० लेश्यापरिणामनिरूपणम् २६७ लेश्यानामप्रशस्तानाम् ॥१॥ यथा बूरस्य वा स्पर्शी नवनीतस्य वा शिरीषकुमुमानाम् । इतोऽप्यनन्तगुणः प्रशस्तलेश्यानां तिमृणामपि ॥२॥ इति ॥ ___अथ कृष्णादिलेश्याद्रव्याणां नव गतिद्वारं प्ररूपयितुमाह-'तो दुग्गतिगामियाओ तभो सुगतिगामियाओ' आयास्तिस्रो लेश्या दुर्गतिगामिन्या-दुर्गतिं गमयन्तीत्येवंशीलाः दुर्गतिगामिन्यः, प्रज्ञप्ताः, तासां संक्लिष्टाध्यवसायनिमित्तत्वात्, अन्तिमास्तिस्रो लेश्यास्तु सुगतिगामिन्यः-सुगतिं गमयन्तीत्येवं शीलाः सुगतिगामिन्यः प्रज्ञप्ताः, तासां प्रशस्ताध्यवसायनिमित्तत्वाम् ॥ नवमं गतिद्वारं समाप्तम् ॥ सू० १९॥ ॥ लेश्यापरिणामद्वारवक्तव्यता ॥ मूलम्-- कण्हलेस्सा णं भंते | कइविहं परिणाम परिणमइ ? गोयमा! तिविहं वा नवविहं वा सत्तावीसविहं वा एकासीतिविहं वा बेतेयालीसयविहं वा बहुयं वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेस्सा, कण्हलेस्सा णं भंते ! कतिपदेसिया पण्णत्ता? गोयमा! अणंत. पएसिया पण्णत्ता, एवं जाव सुक्कलेस्सा, कण्हलेस्सा णं भंते ! कइपए. सोगाढा पण्णता ? गोयमा ! असंखेजपएसोगाढा पण्णत्ता, एवं जाव सुक्कलेस्सा, कण्हलेस्सा णं भंते ! केवइयाओ वग्गणाओ पण्णत्ताओ? गोयमा ! अणंताओ वग्गणाओ, एवं जाव सुकलेस्साए ॥सू० २०॥ नामक वनस्पति का नवनीत (मक्खन) का और शिरीष के कुसुमों का स्पर्श होता है उससे भी अनन्तगुणा तीनों प्रशस्त लेश्याओं का स्पर्श होता है॥२॥ गतिद्वार प्रारंभ की तीन लेश्याएं दुर्गति में ले जाने वाली हैं, क्योंकि वे संक्लिष्ट अध्यवसाय का कारण हैं। अन्तिम तीन लेश्याएं सद्गति में ले जाने वाली हैं क्योंकि वे प्रशस्त अध्यवसाय का कारण हैं । गतिबार समाप्त। કર્કશ સ્પર્શ અપ્રશસ્ત વેશ્યાઓને હેય છે. ૧ જેમ બૂર નામની વનસ્પતિને, નવનીત (માખણ)ને શિરીષના પુને સ્પર્શ હોય છે તેનાથી પણ અનંતગણે ત્રણે પ્રશસ્ત વેશ્યાઓને સ્પર્શ હોય છે. કેરા गतिवार પ્રારંભની ત્રણ વેશ્યાઓ દુર્ગતિમાં લઈ જવાવાળી છે, કેમકે તેઓ સંકિલષ્ઠ અધ્યવસાયનું કારણ છે. અન્તિમ ત્રણ લેશ્યાએ સતિમાં લઈ જનારી છે, કેમકે તેઓ પ્રશસ્ત અધ્યવસાયનું કારણ છે. ગતિદ્વાર સમાપ્ત श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy