SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रमेवबोधिनी टीका पद १७ सू० १८ रसपरिणामनिरूपणम् ____२६१ यस्याः सा सिद्धार्थका मिष्टानविशेषरूपा तस्या रसइव वा, 'आगासफालितोवमाइ वा' आकाशस्फालितोपमा इति वा-एतन्नाम्ना प्रसिद्धस्य मिष्टान्नविशेपस्य रसइव वा 'उवमाइ वा' उपमा इति वा-एतन्नाम्ना प्रसिद्धमिष्टान्नविशेषस्य रसइव वा 'अणोचमाइ वा' अनु. पमा इति वा-एतनाम्ना प्रसिद्धस्य मिष्टान्नविशेषस्य रसइव वा, शुक्लेश्या आस्वादेन प्रज्ञप्ता, भगवता गुडादिना शुक्ललेश्याया आस्वादे प्रतिपादिते सति गौतमः पृच्छति-भवेयारूवे ?' कि शुक्ललेश्या भवेत् एतद्पा -गुडादिरसोपेता ? भगवानाह-'गोयमा!' हे गौतम ! 'णो इणढे समटे' नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः तत्र हेतुमाह-'सुक्कलेस्सा एतो इट्टतरिया चेव पियतरिया चेव मणामयरिया चेव आसाएणं पण्णत्ता' शुक्ललेश्या इत:गुडादित:-गुडायपेक्षया इष्टतरिका चैव-अतिशयेन इष्टा इष्टतरा सैव इष्टतरिका अत्यन्ताभीष्टा इत्यर्थः, एवं प्रियतरिका चैा-अतिशयेन प्रिया प्रियतरा सैव प्रियतरिका अत्यन्तप्रिया इत्यर्थः, मनामतरिका चैत्र-मनसा आप्यते मनांसि वा आप्नोति या सा मन आमा, अतिशयेन मन आमा-मन आमतरा सैव मन आमतरिका अत्यन्तं मनो वान्छनीया इत्यर्थः आस्वादेन रसेन प्रज्ञप्ता प्ररूपिता इति भावः ॥ इति तृतीयं रसद्वारं समाप्तम् ॥५० १८॥ लेश्यागन्धवक्तव्यता मूलम् -कइ णं भंते ! लेस्साओ दुन्भिगंधाओ पण्णत्ताओ? गोयमा! तओ लेस्साओ दुब्सिगंधाओ पण्णत्ताओ, तं जहा-कण्हलेस्सा नीललेस्सा काउलेस्सा, कइ णं भंते ! लेस्साओ सुब्भिगंधाओ पण्णत्ताओ? गोयमा ! तओ लेस्साओ सुन्भिगंधाओ पण्णत्ताओ, तं जहा-तेउलेस्सा पद्मोत्तरा, आदंशिका, सिद्धार्थका, आकाशास्फालितोपमा, उपमा या अनुपमा नामक मिष्टान्नों के रस के समान शुक्ललेश्या का रस कहा गया है। __ भगवान् ने गुड आदि के समान शुक्ललेश्या रस का प्रतिपादन किया, तब गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! क्या शुक्ललेश्या ऐसी होती है ? __भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, क्योंकि शुक्ललेश्या इससे भी अधिक प्रियतर एवं अत्यन्त ही मनोज्ञ होती है। यह तीसरा रसदार समाप्त हा આકાશાસ્ફાવિતેપમા, ઉપમા અગર અનુપમાનામક મિષ્ટનેના રસની સમાન, શુક્લલેશ્યાને રસ કહેવાયેલ છે. શ્રી ભગવાને ગોળ આદિના સમાન શુકલેશ્યાને રસ પ્રતિપાદન કરવાથી. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્! શું શુકલેશ્યા એવી હોય છે? શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી, કેમકે શુકલેશ્યા તેનાથી પણ અધિકપ્રિયતર તેમજ અત્યન્ત મનેણ હોય છે. આ ત્રીજું રસદ્વાર સમાપ્ત થયું श्री प्रशापना सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy