SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २६० प्रज्ञापनास्त्रे युक्त्योपपत्रः अत्र कारणमाह-'पम्हलेस्सा एत्तो इट्टतरिया चेव जाव मणामयरिया चेव आसाएणं पण्णत्ता' पदमलेगा तावत् इत:-चन्द्रप्रभादितः इष्टतरिका चैव-अतिशयेन इष्टा इष्टतरा सैव इष्टतरिका चैत्र, यावत् कान्ततरिका चैव-अतिशयेन कान्ता कान्ततरा सैव कान्ततरिका चैव-अत्यन्तकमनीया, प्रियतरिका चैव-अतिशयेन प्रिया प्रियतरा सैव प्रियतरिकाअत्यन्तप्रिया, मनोज्ञतरिका चैव-अतिशयेन मनोज्ञा मनोज्ञतरा सा चैव मनोज्ञतरिका-अत्यन्तमनोज्ञा, मनामतरिका चैव-मनसा आम्यते या सा मन आमा अतिशयेन मन आमा मनआमतरा सैव मन आमतरिका, आस्वादेन पद्मलेश्या प्रज्ञप्ता, गौतमः पृच्छति-'सुक्कले. स्साणं भंते ! केरिसिया आस्साएणं पण्णत्ता' हे भदन्त ! शुक्ललेश्या खलु कीदृशी आस्वादेन प्रज्ञप्ता ? भगानाह-'गोयमा !' हे गौतम ! 'से जहानामए गुलेइ वा तत्-अथ यथा नाम इति दृष्टान्ते वाक्यालङ्कारे च गुड इति वा-गुडस्य रसइव वा शुक्ललेश्या आस्वादेन प्रज्ञप्ता इति सम्बन्धः, एवमग्रेऽपि, तथाह-'खंडेइ वा खण्ड मिति वा-'खांड' इति भाषा प्रसिद्धस्य रसइव वा, 'सक्कराइ वा' शर्करा इति वा-'शकर' इति भाषा प्रसिद्धस्य रसइव वा, 'मच्छडियाइ वा' मत्स्यण्डी इति वा-मत्स्यण्डिकायाः खण्डशर्करायाः (राव) इति भाषाप्रसिद्धाया रसइव वा 'पप्पडमोदएइ वा पर्पटमोदक इति वा-पर्पटमोदकस्य लडकविशेषस्य रसहव वा भिसकंदएइ वा' भिसकन्दः, इति वा-भिसकन्दस्य-मिष्टान्न विशेषस्य रसइव वा 'पुप्फुत्तराइ वा' पुष्पोत्तरा इति वा-तन्नाम्ना प्रसिद्धस्य मिष्टान्नविशेषस्य रसइव वा 'पउमुत्तराइ वा पदमोत्तरा इति वा-पद्मोत्तरा नाम्ना प्रसिद्धस्य मिष्टानविशेषस्य रसइव वा 'आदंसियाइ वा' आदंशिका इति वा-आदश्य दन्तादिना भुज्यते या सा आदंशिका-मिष्टान विशेषः तस्या रसइव वा, 'सिद्धत्थियाइ वा' सिद्धार्थका इति वा-सिद्धः-अर्थः-प्रयोजनं भगवान्-यह अर्थ समर्थ नहीं है । पनलेश्या इस से भी अधिक इष्ट, अधिक कान्त, अधिक प्रिय, अधिक मनोज्ञ और अधिक मनाम होती है। गौतमस्वामी-हे भगवन् ! शुक्ललेश्या का आस्वाद कैसा कहा है ? भगवान्-हे गौतम ! गुड के रस के समान, खांड के रस के समान, शक्कर के रस के समान, दानेदार शक्कर के समान, पर्पट मोदक नामक लड्डु के समान, भिसकन्द नामक मिष्ठान्न के समान, पुष्पोत्तरा मिष्टन्न के समान, શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! શું પદ્મશ્યા ચન્દ્રપ્રભા જેવી હોય છે? શ્રી ભગવાન-આ અર્થ સમર્થ નથી. પદ્મશ્યા તેનાથી પણ અધિકઈષ્ટ, અધિકકાન્ત, અધિકપ્રિય, અધિકમજ્ઞ, અને અધિક મનામ હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! શુકલલેશ્યાને આસ્વાદ કે કહો છે? શ્રી ભગવાન-હે ગૌતમ ! ગેળના રસના સમાન ખાંડના રસના સમાન સાકરના સામાન, પહેલદાર સાકરનારસના સમાન, પર્પટદક નામના લાડુના સમાન, ભિસકન્દ નામના મિષ્ટનના સમાન, પુત્તરા મિષ્ટનના સમાન, પદુત્તરા, આર્દશિકા, સિદ્ધાર્શિકા, श्री प्रशापन सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy