SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्रे ॥ लेश्याश्रयज्ञान वक्तव्यता ॥ मूलम् -कण्हलेस्से णं भंते ! जीवे कइसु नाणेसु होज्जा ? गोयमा! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा, दोसु होमाणे आभिणिबोहियसुयनाणे होजा, तिसु होमाणे आभिणियोहियसुयनाण ओहिनाणेसु होज्जा, अहवा तिसु होमाणे आभिणिबोहिय सुयनाण मणपजवनाणेसु होज्जा, चउसु होमाणे आभिणिबोहिय सुयओहिमणपजवनाणेसु होजा, एवं जाव पम्इलेस्से, सुक्कलेस्से णं भंते ! जीवे कइसु नाणेसु होज्जा ? गोयमा ! दोसु वा तिसु वा चउसु वा होजा, दोसु होमाणे आभिणिवोहियनाण एवं जहेव कण्हलेस्साणं तहेव भाणियध्वं जाव चउहिं एगसि नाणे होजा, एगंमि केवलनाणे होजा ॥सू० १५॥ ॥ पण्णवणाए भगवईए लेस्सापए तइओ उद्देसओ समत्तो॥ छाया-कृष्णलेश्यः खलु भदन्त ! जीवः कतिषु ज्ञानेषु भवेत् ! गौतम ! द्वयोर्वा त्रिषुवा चतुर्पु वा ज्ञानेषु भवेत् द्वयो भवन् आभिनिबोधिकश्रुतज्ञानयो भवेत्, त्रिषु भवन् आभिनिबोधिक श्रुतज्ञानावधिज्ञानेषु भवेत्. अथवा त्रिषु भवन् आभिनिबोधिकश्रुतज्ञानकापोतलेश्या, पर्वत के स्थान पर ऊपर वाली पृथ्वी और चक्षु के स्थान पर अवधि समझना चाहिए ॥सू० १४॥ लेश्याश्रय ज्ञान की वक्तव्यता शब्दार्थ-(कण्हलेस्से णं भंते ! जीवे कइसु नाणेसु होजा? ) हे भगवन् ! कृष्णलेश्या वाला जीव कितने ज्ञानों में होता है ? (गोयमा! दोसु वा तिस्सु वा चउस वा नाणेसु होजा) हे गौतम! दो, तीन अथवा चार ज्ञानों में होता है (दोसु होमाणे आभिणिबोहियसुयणाणे होजा) दो में हो तो आभिनिबोधिक और श्रुतज्ञान में होता है (तिसु होमाणे आभिणियोहियसुयनाणદેખે છે. અહીં વૃક્ષના સ્થાન પર કપિલેશ્યા, પર્વતના સ્થાને ઊપરવાળી પૃથ્વી અને ચક્ષુના સ્થાને અવધિ સમજવી જોઈએ. સૂટ ૧૪ લેશ્યાશ્રય જ્ઞાનની વક્તવ્યતા watथ -(कण्हलेस्सेणं भंते ! जीवे कइसु नाणेसु होज्जा ?) भगवन् ! वेश्यावाणा ean ज्ञानामाहा ? (गोयमा ! दोसु वा तिसु वा, चउसु वा नाणेसु होज्जा): गौतम! मे, २२॥ यार ज्ञानामा डाय छे (दोसु होमाणे आभिणिबोहियसुयनाणे) मे भांडानार मानिनीय मने श्रुतज्ञानमा थाय छ (तिसु होमाणे आभिणिबोहियसुयनाणओहि श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy