SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १७ सू० १२ नैरयिकोत्पत्यादि निरूपणम् १७३ च नीललेश्यः पृथिवीकायिकः कदाचित नीललेश्य उद्वर्तते कदाचित् कापोत लेश्य उद्वर्तते, एवम् कापोत लेश्यः पृथिवीकायिकः कदाचित् कापोतलेश्य उद्वर्तते कदाचित् कृष्णलेश्य उद्वर्तते कदाचित् नीललेश्य उद्वर्तते इतिभावः । गौतमः पृच्छति - 'से नृणं भंते ! तेउले से पुढaters तेलेस्से पुढविकाइएस उबवज्जइ पुच्छा' हे भदन्त ! तत् - अथ नूनम् - तेजोलेश्यः पृथिवीकायिकः किं तेजोलेश्येषु पृथिवीकायिकेषु उपपद्यते ? अथ च तेजोलेश्यः सन् तत उद्वर्तते ? इति पृच्छा, भगवानाह - 'हंता, गोयमा !" हे गौतम ! इन्त - सत्यम् 'तेउछेसे पुढविकाइएस उववज्जइ' तेजोलेश्यः पृथिवीकायिक स्तेजोलेश्येषु पृथिवीकायिकेषु उपपद्यते किन्तु - ' सिय कण्हले से उववट्ट' स्यात् - कदाचित् कृष्णलेश्यः सन् पृथ्विकायिक स्वत उद्वर्तते 'सिय नीललेस्से उववज्जइ' स्यात् कदाचित् नीललेश्यः सन् पृथिवीकायिक स्तत उद्वर्तते 'सिय काउलेस्से उबबट्ट' स्यात् कदाचित् कापोत लेइयः सन पृथिवी कायिक स्तत उद्वर्तते, परन्तु - 'तेउलेस्से उववज्जइ नो चेव णं तेउलेस्से सु उवत्र' तेजोलेश्यः सन् पृथिवीकायिक उपपद्यते किन्तु नो चैव खलु तेजोलेश्यः सन् तत उद्वर्तते, अर्थात् नीललेश्या वाला पृथ्वीकायिक कदाचित् नीललेश्या वाला होकर उदतन करता है, कदाचित् कृष्ण या कापोतलेश्या वाला होकर उद्वर्त्तन करता है । इसी प्रकार कापोतलेश्या में उत्पन्न पृथ्वीकायिक कदाचित् कापोत लेश्या में उर्त्तन होता है, कदाचित् कृष्णलेश्या में, कदाचित् नीललेश्या में । गौतमस्वामी - हे भगवन् ! क्या तेजोलेश्या वाला पृथ्वीकायिक क्या तेजोलेश्या वाले पृथ्वीकायिकों में उत्पन्न होता है ? और क्या तेजोलेश्या से युक्त होकर ही पृथ्वीकायिकों से उद्वृत्त होता है ? भगवान् हे गौतम! हां, तेजोलेश्या वाला पृथ्वीकायिक तेजोलेश्या वाले पृथ्वीकायिकों में उत्पन्न होता है, किन्तु कदाचित् कृष्णलेश्या से युक्त होकर उद्वर्तन करता है, कदाचित् नीललेश्या से युक्त होकर उद्वर्त्तन करता हैઅને કાપાતલેશ્યાવાળા પૃથ્વીકાયિકના વિષયમાં પણ સમજવી જોઈ એ. અર્થાત્ નીલલેશ્યાવાળા પૃથ્વીકાયિક કેાઈવાર નીલલેશ્યાવાળા થઈને ઉર્દૂવર્તન કરે છે, કોઈવાર કૃષ્ણલેશ્યા, અથવા પેાતલેશ્યાવાળા થઈ ને ઉદ્ભવત`ન કરે છે. એજ પ્રકારે કાપેાતલેશ્યામાં ઉત્પન્ન થયેલ પૃથ્વીકાયિક ફેઈ વાર કાપાતલેશ્યામાં ઉદ્ભવર્તન કરે છે, કઈવાર કૃષ્ણલેશ્યામાં કેાઈવાર નીલલેશ્યામાં, શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શુ' તૈલેશ્યાવાળા પૃથ્વીકાયિક તેજોવેશ્યાવાળા પૃથ્વીકાચિકામાં ઉત્પન્ન થાય છે ? અને શું તેોલેશ્યાવાળાથી યુક્ત થઈ ને પૃથ્વીકાયિકાથી ઉદ્ભવૃત્ત થાય ? શ્રી ભગવાન્−હે ગૌતમ ! હૈ', તેોલેશ્યાવાળા પૃથ્વીકાયિક તેોલેશ્યાવાળા પૃથ્વી કાયિકામાં ઉત્પન્ન થાય છે, પરંતુ કેાઈવાર કૃષ્ણપ્લેશ્યાથી યુક્ત બનીને ઉદ્વત ન કરે છે, કે.ઈવાર નીલલેશ્યાથી યુક્ત થઇને ઉર્દૂવન કરે છે અને કાઈવાર કાપાતલેશ્યાથી યુક્ત બનીને श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy