SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोधिनी टीका पद १७ १० १२ जीवादि सलेश्याल्पबहुत्वनिरूपणम् १४३ वानन्यन्तरा देवाः विशेषाधिका भवन्ति, तदपेक्षया-'काउलेस्सा वाणमंतरा संखेज्जगुणा' फापोतलेश्या वानव्यन्तरादेवाः संख्येयगुणा भवन्ति, तदपेक्षया-'नीललेस्साओ विसेसाहियाओ' नीललेश्या वानव्यन्तयों विशेषाधिका भवन्ति, ताभ्योऽपि 'कण्हलेस्सा विसेसाहिया' कृष्णलेश्या वानव्यन्तरा देवा विशेषाधिका भवन्ति, तदपेक्षया-'तेउलेस्सा जोइसिया संखेजगुणा' तेजोलेश्या ज्योतिष्कादेवाः संख्येयगुणा भवन्ति, तदपेक्षयाऽपि-'तेउलेस्साओ जोइसिणीओ संखिज्जगुणाओ' तेजोलेश्या ज्योतिष्क्यो देव्यः संख्ये यगुणा भवन्ति, इत्यर्थः ॥ ११॥ ॥जीवादि सलेश्याल्पबहुत्ववक्तव्यता ॥ मूलम्-एएसि णं भंते ! जीवाणं कण्हलेस्साणं जाव सुक्कलेस्साण य कयरे कयरेहितो अप्पडिया वा महडिया वा? गोयमा ! कण्हलेस्से हितो नीललेस्सा महडिया, नीललेस्सेहिंतो काउलेस्सा महड्डिया, एवं काउलेस्सेहिंतो तेउलेस्सा महिड्डिया, तेउलेस्से हितो पम्हलेस्सा महड्डीया, पम्हलेस्से हितो सुक्कलेस्सा महड्डिया, सव्वप्पड्डिया जीवा कण्हलेस्सा सव्वमहड्डिया सुकलेस्सा, एएसि णं भंते ! नेरइयाणं कण्हलेस्साणं नीललेस्साणं काउलेस्साण य कयरे कयरेहितो अप्पडिया वा महड्डिया वा ? गोयमा ! कण्हलेस्सेहिंतो नीललेस्सा महड्डिया, नीललेस्सेहितो काउलेस्सा महड्डिया, सव्वप्पड्डिया नेरइया कण्हलेस्सा, सव्वमहिडिया नेरइया काउलेस्सा, एएसि णं भंते ! तिरिक्ख जोणियाणं कण्हलेस्साणं जाव सुकलेस्लाण य कयरे कयरेहितो अप्पडिया वा, महड्डिया वा ? गोयमा ! जहा जीवाणं, एएसि णं भंते! एगिदियतिरिक्खजोणियाणं कण्हलेस्साण य जाव तेउलेस्साण य कयरे कयरेहितो अप्पड़िया वा लेश्यावाली वानव्यन्तर देवियां संख्यातगुणी हैं। उनकी अपेक्षा नीललेश्यायाली वानव्यन्तरदेवियां विशेषाधिक हैं। उनसे कृष्णलेश्यावाली वानव्यन्तर देवियां विशेषाधिक । उनसे तेजोलेश्यावाले ज्योतिष्कदेव संख्यातगुणा हैं और उनकी अपेक्षा भी तेजोलेश्या वाली ज्योतिष्क देवियां संख्यातगुणी हैं। દેવ વિશેષાધિક છે. તેમની અપેક્ષાએ કાતિલેશ્યાવાળી વાવ્યન્તર દેવિ સંખ્યાતગણી છે. તેમની અપેક્ષાએ નીલલેશ્યાવાળી વાવ્યન્તર દેવિ વિશેષાધિક છે. તેમનાથી કૃષ્ણલેશ્યાવાળી વાનવ્યન્તર દેવિ વિશેષાધિક છે. તેમનાથી તે જલેશ્યાવાળા તિષ્ક દેવ સંખ્યાતગણ છે અને તેમની અપેક્ષાએ પણ તેજેશ્યાવાળી તિષ્ક દેવિ સંખ્યાતગણી છે, श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy