SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्र शानान्तेष्वेव कल्पेषु संभवेन परतस्तासामभावात् चतसृणामेव लेश्यानां संभवेन तेजोलेश्यापर्यन्तमेवाल्पबहुत्वं तासां प्रतिपादितम् अथ देवानां देवीनाञ्च लेश्या विषयकमल्प बहुत्वमाह - 'एएसि णं भंते ! देवाणं देवीणय कण्हलेस्साणं जाव सुक्कलेस्साणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु देवानां देवीनाश्च कृष्णलेश्यानां यावत्-नीलटेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानां मध्ये कतरे कतरेभ्योऽल्पा वा बहुका का तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह - 'गोयमा ' हे गौतम ! 'सव्वत्योवा देवा सुकलेस्सा' सर्वस्तोका देवाः शुक्ललेश्या भवन्ति, तेभ्यः - 'पम्हलेस्सा असंखेज्जगुणा' पद्मलेश्या देवा असंख्येयगुणा भवन्ति, वेभ्योऽपि - 'काउलेक्सा असंखेज्जगुणा' कापोतलेश्या देवा असंख्येयगुणा भवन्ति, तेभ्योsपि 'नीललेस्सा विसेसः हिया' नीललेश्या देवा विशेषाधिका भवन्ति, तेभ्योऽपि - ' कण्ह लेस्सा विसेसाहिया' कृष्णलेश्यादेवा विशेषाधिका भवन्ति, तेभ्योऽपि - 'काउलेस्साओ में पाई जाती है । देवियां सौधर्म और ऐशान कल्पों तक ही उत्पन्न होती हैं, आगे नहीं, अतएव उनमें प्रारंभ की चार ही लेश्याएं संभवित हैं । इसी कारण तेजोलेश्या पर्यन्त ही उनका अल्पबहुत्व बतलाया है । अब देवों और देवियों का लेइयाविषयक अल्पबहुत्व बतलाया जाता है गौतमस्वामी - हे भगवन् ! कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजो श्या, पद्मलेश्या और शुक्ललेश्यावाले देवों और देवियों में कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् हे गौतम! शुक्ललेश्या वाले देव सब से कम हैं, पद्मलेश्याचाले देव उनकी अपेक्षा असंख्यातगुणा हैं, पद्मलेश्या वालों की अपेक्षा कापोत लेश्या वाले देव असंख्यातगुणा हैं, कापोतलेइयावालों की अपेक्षा नोललेश्या वाले देव विशेषाधिक हैं, नीललेश्याबाले देवों की अपेक्षा कृष्णलेश्यावाले देव विशे १३४ ૫ની વિચામાં મળી આવે છે, દૈવિયા સૌધમ અને એશન ક૨ે સુધી જ ઉત્પન્ન થાય છે, આગળ નહીં, તેથી જ તેમાં પ્રારભની ચાર જ લેશ્માનેા સભવ છે એ કારથી તેજોલેશ્યા પન્તમાં જ તેમનુ અલ્પબહુ મતાવ્યું છે. હવે દેવા અને દૈવિયાનું લેશ્યા વિષયક અપમહુત્વ બતાવાય છે– श्री गौतमस्वाभी- हे लगवन् ! पृ॒ष्णुलेश्या, नीससेश्या, अयोतसेश्या, तेभेसेश्या, પમલેશ્ય અને શુકલલેશ્યાવાળા દેવ અને વિચામાં કાણુ કાની અપેક્ષાએ અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન્ ! શુકલલેશ્યાવાળા દેવ બધાથી એછા છે, પદ્મવેશ્યાવાળા દેવ તેમની અપેક્ષાએ ભસ ખ્યાતગણા છે. પદ્મમલેશ્વાવાળાની અપેક્ષાએ કાપાતલેશ્યાવાળા દેવ અસખ્યાતગણા છે, કાપાતલેશ્યાવાળાઓની અપેક્ષાએ નીલલેશ્યાવાળા દેવ વિશેષાધિક છે, श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy