SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १६ सू. ६ गतिप्रपातनिरूपणम् 'पओगगती पण्णरसविहा पण्णत्ता' प्रयोगगतिः पञ्चदशविधा प्रज्ञप्ता, 'तं जहा-सच्चमणप्प ओगगती एवं जहा पोगो भणियो तहा एसावि भाणियबा जाव कम्मगसरीरकायप्पओगगती' तद्यथा-सत्यमनः प्रयोगगतिः, एवं यथा प्रयोगः पञ्चदशविधः पूर्वोक्तस्वरूपो भणितस्तथा एषाऽपि-प्रयोगगतिरपि भणितव्या-वक्तव्या, यावत्-मृषामनःप्रयोगगतिः, सत्यमृषामनःप्रयोगगतिः, असत्यमृषामनःप्रयोगगतिः, सत्यवचःप्रयोगगतिः, मृषावचःप्रयोगगतिः, सत्यमृषा वचःप्रयोगगतिः असत्यामृषा वचःप्रयोगगतिः औदारिकशरीरकायप्रयोगगतिः, औदारिकमिश्रशरीरकायप्रयोगगतिः, वैक्रियशरीरकायप्रयोगगतिः, वैक्रियमिश्रशरीरकायप्रयोगगतिः, आहारकशरीरकायप्रयोगगतिः, आहारकमिश्रशरीरकायप्रयोगगतिः, कार्मणशरीरकायप्रयोगगतिः, ___ गौतमः पृच्छति-'जीपाणं भंते ! कइविहा पओगगती पण्णना?' हे भदन्त ! जीवानां कतिविधा प्रयोगगतिः प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'पण्णरसविहा पण्णत्ता' पञ्चदशविधा प्रयोगगतिः जीवानां प्रज्ञप्ता, 'तं जहा-सच्चमणप्प प्रोगगती जाव कम्मगसरीरकायप्पओगगती' तद्यथा-सत्यमनःप्रयोगगतिः, यावत्-असत्यमनाप्रभृतिप्रयोगगतिः, कार्म भगवान्-हे गौतम ! प्रयोगगति पन्द्रह प्रकार की कही है। वह इस प्रकारसत्यमनप्रयोगगति, इत्यादि जैसे प्रयोग के पन्द्रह भेद कहे हैं, उसी प्रकार प्रयोगगति के भी पन्द्रह भेद समझलेने चाहिए, अर्थात् सत्यमनप्रयोगगति, मृषामनप्रयोगगति, सत्यमृषामनप्रयोगगति, असत्यामृषामनप्रयोगगति, सत्यवचनप्रयोगगति, असत्यवचनप्रयोगगति, सत्यमृषावचनप्रयोगगति, असत्यमृषावचनप्रयोगगति, औदारिकशरीरकायप्रयोगगति, औदारिकमिश्रशरीरकायप्रयोगगति, वैक्रियशरीरकाथप्रयोगगति,चैक्रियमिश्रशरीरकायप्रयोगगति, आहारकशरीरका यप्रयोगगति, आहार कमिश्रशरोरकायप्रयोगगति, कार्मणशरीरकायप्रयोगगति। गौतमस्वामी-हे भगवान् ! जीयों की प्रयोगगति कितने प्रकार की कही है ? भगवान्-हे गौतम ! पन्द्रह प्रकार की कही है, सत्यमनप्रयोगगति यावत् શ્રી ભગવાન–હે ગૌતમ! પ્ર ગતિ પંદર પ્રકારની કહી છે. તે આ પ્રકારે સત્ય મન પ્રયોગગતિ ઈત્યાદિ જેવા પ્રગના પંદર ભેદ કહ્યા છે, એજ પ્રકારે પ્રયોગગતિના પણ પંદર ભેદ સમજી લેવા જોઈએ અર્થાત્ સત્યમનપ્રગતિ, મૃષા મન પ્રગગતિ, સત્ય મૃષા મન પ્રયોગગતિ, અસત્યામૃષા મન પ્રગતિ, સત્યવચન પ્રગ ગતિ, અસત્યવચન પ્રગતિ, સત્યમૃષા વચન પ્રોગગતિ, અસત્યામૃષા વચન પ્રયોગ ગતિ, દારિક શરીરકાયપ્રગતિ, દારિક મિશ્રશરીરકાય પ્રગતિ, વેક્રિય શરીર કાય પ્રોગગતિ, વૈક્રિય મિશ્રશરીરકાય પ્રગતિ, આહારક શરીરકાય પ્રગતિ, આહારક મિશ્રશરરકાયપ્રગતિ, કાર્મણશરીરકાયપ્રયોગગતિ શ્રી ગૌતમસ્વામી-હે ભગવન! જીની પ્રયોગગતિ કેટલા પ્રકારની કહી છે? શ્રી ભગવાન-હ તમ ! પંદર પ્રકારની કહી છે, સત્યમનપ્રાગગતિ વાવત કામણ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy