SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ प्रमेयनोधिनी टीका पद १६ स. ६ गतिप्रपात निरूपणम् ८९३ पयोगगती १, ततगती २, बंधणछेदणगती ३, उववायगती ४, विहायगती ५' तद्यथाप्रयोगगति १, ततगतिः २, बन्घनच्छेदनगतिः ३, उपपातगतिः ४, विहायोगतिः ५, तत्र व्यापारविशेषात्मकः प्रामुक्तस्वरूपः प्रयोगः पञ्चदशप्रकारकी बोध्यः, स एव गतिः प्रयोगगतिः देशान्तरप्राप्तिलक्षणा बोध्या, सत्यमनः प्रभृतिपुद्गलानां जीवेन व्यापार्यमाणानां यथायोग मल्पबहु देशान्तरगमनात् १, ततगतिः- तता विस्तृताचासौ गतिश्चेति ततगतिः, तथा च यं ग्रामं सन्निवेशं वा प्रति जिनदत्तादिः प्रस्थितः किन्तु तं ग्रामादिकम् अद्यापि यावन्न प्राप्नोति तावदन्तरापथि एकैकस्मिन् पदन्यासे सति तत्तदेशान्तरप्राप्तिस्वरूपा गतिरस्तीति सा ततगति र्व्यपदेश्यते । तत्र पदन्यासस्य शरीरव्यापाररूपप्रयोगात्मकतया प्रयोगगतायन्तर्भावसमयेऽपि विस्तृत तत्वविशिष्टस्य तस्य ततो व्यतिरिक्तस्वात् न पुनरुक्ति संभवः २, बन्धनच्छेदनगतिः बन्धनस्य छेदनं बन्धनच्छेदनं तस्माद्गतिः बन्धनच्छेदनगतिस्तु जीवेन भगवान् उत्तर देते हैं - गैतम गतिप्रपात पांच प्रकार का है, यथा- (१) प्रयो गगति (२) ततगति (३) बन्धनछेदनगति (४) उपपातगति और (५) चिहयोगति इनमें से व्यापार रूप प्रयोग पन्द्रह प्रकार का पहले कहा जा चुका है । प्रयोगरूप गति को प्रयोगगति कहते हैं । यह देशान्तरप्राप्ति रूप है, क्योंकि जीव के द्वारा प्रेरित सत्यमन आदि के पुद्गल यथायोग्य थोडी-बहुत दूर जाते हैं । तता अर्थात् विस्तृत गति ततगति कहलाती है । जैसे जिनदत्त आदि किसी ग्राम या सनिबेश आदि के लिए रवाना हुआ है, किन्तु उस ग्राम या सन्निवेश तक अभी पहुंचा नहीं है, बीच रास्ते में है और एक-एक कदम आगे बढ रहा है, वह ततगति कहलाती है । यद्यपि कदम बढ़ाना जिनदत्त के शरीर का प्रयोग ही है, इस कारण यह गति भी प्रयोगगति में गिनी जा सकती है, मगर इसमें विस्तृतता की विशेषता होने से अलग गिना है, अतएव पुनरुक्ति नहीं समझना चाहिए । बन्धन का छेदन होना बन्धनछेदन और उससे होने वाली શ્રી ભગવાન્ ઉત્તર આપે છે હે ગૌતમ ! ગતિ પ્રપાત પાંચ પ્રકારના છે જેમકે (૧) प्रयोगगति (२) ततगति (3) मन्धन छेधन गति (४) यातगति मने (4) विहायोगति. તેમાંથી વ્યાપાર રૂપ પ્રયોગ પદર પ્રકારના પહેલા કહી દિધેલે છે. પ્રત્યે પ્રરૂપગતિને પ્રયાગતતિ કહે છે. એ દેશાન્તર રૂપ છે, કેમકે જીવના દ્વારા પ્રેરિત મન આદિના પુદ્ગુગલ યથા યોગ્ય ચ।ડા આઘા દૂર જાય છે. તતા અર્થાત્ વિસ્તૃતગતિ તતગતિ કહેવાય છે. જેમકે જિનવ્રુત્ત આદિ કાઈ ગામના અગર સન્નિવેશ આદિને માટે રવાના થયેલ છે, પરન્તુ એ ગામ કે સન્નિવેશ સુધી હજી પહેચેલ નથી, વચમાં રસ્તામાં છે અને એક એક કદમ આગળ વધી રહેલ છે, તે તતગતિ કહેવાય છે. જોકે કદમ વધવુ' જિનદત્તના શરીરના પ્રયાગ જ છે. એ કારણે આ ગતિ પણ પ્રયાગ ગતિમા ગણાઇ શકાય છે, પરન્તુ આમાં વિસ્તૃત તતાની વિશેષતા હેાવાથી અલગ ગણી છે. તેથી પુનરૂક્તિ ન સમજવી જોઈએ, શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy