SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७२ प्रज्ञापनासूत्रे सचित्ता योनिः, नो वा मिश्रिता यौनि अपि तु अचित्तैव योनि भवति, गौतमः पृच्छति - 'पुढविकाइयाणं भंते ! किं सचित्ता जोणी, अचित्ता जोणी, मीसिया जोणी ?' हे भदन्त ! पृथिवीकायिकानां किं सचित्ता योनि भवति ? किं वा अचित्ता योनि भवति ? किंवा मिश्रित योनि भवति ? भगवान आह- 'गोयमा !' हे गौतम! 'सचित्ता जोणी, अचित्ता जोणी, मीसिया वि जोणी' पृथिवीकायिकानां सचितापि योनि भवति, अचित्तापि योनि , मिश्रितापि योनि भवति, पृथिवीका विकानामुपपातक्षेत्रस्य जीवैः परिगृहीतत्वेना परि गृहीतत्वेन चोभयस्वभावत्वाच्च त्रिविधापि प्रागुक्ता योनि भवति, 'एवं जाव चउरिंदियाणं' एवम् - पृथिवीकायिकानामिव यावत् - अकायिक तेजः कायिकवा युकायिकवनस्पतिकायिकानां द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणाञ्च सचित्ताऽपि अचित्तापि, मिश्रिताऽपि च योनि रवसेया, 'समुच्छिमति रिक्खजोणियाणं, संमुच्छिममणुस्साण य एवं चेव' संमूर्च्छिमतिर्यग्योनिकानां, संमूच्छिममनुष्याणाञ्च एवञ्चैव पृथिवी कायिकानामिव सचित्ताऽपि, अचित्तापि, मिश्रि तापि च योनि भवति एतेषामपि प्रागुक्तसंमृद्धिममनुष्यपर्यन्तानामुपपातक्षेत्रं जीवप्र देशैः परिगृहीतमपरिगृहीतञ्चोभयस्वभावञ्च भवतीति तेषामपि प्रागुक्त त्रिविधापि योनि खसेया, योनि ही होती है । श्री गौतमस्वामी - हे भगवन् ! पृथ्वीकायिक जीवों की योनि सचित्त होती है, अचित्त होती है अथवा मिश्र होती है ? भगवान् - हे गौतम ! पृथ्वीकायिकों की योनि सचित्त भी होती है, अचित्त भी होती है और मिश्र भी होती है, क्यों कि पृथ्वीकायिकों के उपपातक्षेत्र जीवों द्वारा परिगृहीत भी होते हैं, अपरिगृहीत भी होते हैं और उभयरूप भी होते हैं । इसी प्रकार अकायिकों, तेजस्कायिकों, वायुकायिकों, वनस्पतिकायिकों, द्वीन्द्रियों, त्रीन्द्रियों और चौइन्द्रियों की भी तीनों प्रकार की योनि होती है। संमूहिम पंचेन्द्रियतिर्यचों और सम्मूच्छिम मनुष्यों की भी इसी प्रकार सचित्त, अचित्त और मिश्र-तीनों तरह की योनि होती है । क्यों कि इन सब અને સ્તનિતકુમારેાની પણ અચિત્તયાનિ હાય છે. શ્રી ગૌતમસ્વામી :—મ્હે ભગવન્ ! પૃથ્વીકાયિક જીવાની ચૈાનિ સચિત્ત હેાય છે.અચિત્ત હાય છે અથવા મિશ્ર હાય છે? શ્રી ભગવાન :-હે ગૌતમ! પૃથ્વીકાયિકાની ચેન સચિત્ત પણ હોય છે. અચિત્ત પણ હાય છે અને મિશ્ર પણ હાય છે. કેમકે પૃથ્વીકાયિકાના ઉપપાત ક્ષેત્ર જીવેા દ્વારા પરિગૃહીત પણ હોય છે, અપરિગ્રહીત પણ હોય છે અને ઉભય રૂપ પણ હૈાય છે. એ પ્રકારે समावि, तेरस्साय, वायुअयि, वनस्पतियिओ. द्वीन्द्रियो, त्रीन्द्रियो भने यतुरिન્દ્રિયાની પણ ત્રણ પ્રકારની ચેાનિ હય છે. સંમૂમિ પંચેન્દ્રિય તિર્યંચેા અને સમૃ મિ મનુષ્યેાની પણ એ રીતે સચિત્ત, અચિત્ત અને મિશ્ર ત્રણે જાતની ચાનિ હાય છે. श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy