SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टोका पद ९ सू. २ योनिपदनिरूपणम् ७१ वति, तथा च नैरयिकाणामुपपातक्षेत्रं न केनचिद् जीवेन परिगृहीतं सम्बद्धं वा वर्तते अतस्तेषां केवलम् अचित्तैव योमि मयति, सूक्ष्मैकेन्द्रियाणां सकललोकव्यापिल्वेऽपि तेषां प्रदेशरुपपातक्षेत्रपालानां परस्परानुगमसंबद्धत्वाभावात्, अचित्तैव तेषां योनिरवसेया, गौतमः पृच्छति - 'असुरकुमाराणं भंते ! किं सचित्ता जोणी, अचित्ता जोणी मीसिया जोणी ?' हे भदन्त ! असुरकुमाराणां किं सचित्ता योनि भवति ? किं वा अचित्ता योनि भवति ? किंवा मिश्रित योनि भवति ? भगवान् आह- 'गोयमा !' हे गौतम! 'नो सचित्ता जोणी, अचित्ता जोणी, नो मीसिया जोणी' असुरकुमाराणां नो सचित्ता योनि भवति, अपि तु अचित्ता योनि भवति, नोवा मिश्रिता योनि भवति, असुरकुमाराणामपि उपपातक्षेत्रस्य केनापि जीवेन परिगृहीतत्वाभावेन तेषामचित्तैव योनिः, 'एवं जाव थणियकुमाराणं' एवम् - असुरकुमाराणामिव यावत्-नागकुमाराणां सुवर्णकुमाराणाम्, अग्निकुमाराणाम्, विद्युत्कुमाराणाम्, उदधिकुमाराणाम्, द्वीपकुमाराणाम्, दिक्कुमाराणाम्, पवनकुमाराणां स्तनितकुमाराणामपि नो होते, अतएव उनकी अचिन्तयोनि ही कही है । यद्यपि सूक्ष्म एकेन्द्रिय जीव समस्त लोकाकाश में व्याप्त हैं, तथापि उनके कारण नारकों के उपपातक्षेत्र सचित्त नहीं कहलाते, क्यों कि उनमें परस्परानुगम संबंध नहीं है, अर्थात् वे उपपातक्षेत्र उन जीवों के शरीर नहीं हैं । श्री गौतमस्वामी - हे भगवन् ! असुरकुमारों की योनि सचित्त होती है, अचित्त होती है अथवा मिश्र होती है ? भगवान् - हे गौतम! असुरकुमारों की योनि सचित्त नहीं होती, अचित्त होती है, मिश्र भी नहीं होती, क्यों कि असुरकुमारों के उपपातक्षेत्र किसी जीव के द्वारा परिगृहीत नहीं होते । इसी प्रकार स्तनितकुमारों तक जानना चाहिए, अर्थात् नागकुमारों, सुवर्ण कुमारों, अग्निकुमारों, विद्युत्कुमारों, उदधिकुमारों, द्वीप कुमारों, दिशा कुमारों, पवनकुमारों और स्तनितकुमारों की भी अचिन्त તેથી જ તેએાની અચિત્ત યાનિ જ કહી છે. અર્થાત્ સજીવ નથી હાતાં, તેથી જ તેઓની અચિત્ત ચેાનિ જ કહી છે. અર્થાત્ સૂક્ષ્મ એકેન્દ્રિય જીવ સમસ્ત લેાકાકાશમાં વ્યાસ છે, તથાપિ તેમના કારણે ઉપપાત ક્ષેત્ર સચિત્ત નથી કહેવાતા, કેમકે તેમના પરસ્પરાનુગમ સબન્ધ નથી, અર્થાત્ તે ઉપપાત ક્ષેત્ર એ જીવેાના શરીર નથી. શ્રી ગૌતમસ્વામી :હે ભગવન્ ! અસુરકુમારેાની ચેની સચિત્ત હાય છે અચિત્ત હાય છે અથવા મિશ્ર હાય છે ? શ્રી ભગવાન્:-હે ગૌતમ! અસુરકુમારની ચેનિ સચિત્ત નથી હતી, અચિત્ત હાય છે, મિશ્ર નથી હતી, કેમકે અસુરકુમારાના ઉપપાત ક્ષેત્ર કેઇ જીવ દ્વારા પરીગૃહીત નથી થતા, એજ પ્રકારે સ્તનિતકુમારો સુધી જાણવુ જોઇએ. અર્થાત્ નાગકુમારો, સુવ कुमारो, अग्निकुमारी, विद्युत्भारो, उदधिभारी, द्वीपकुमारी, हिशाकुमारी, पवनकुमारी श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy