SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे च द्विकसंयोगे प्रत्येकमेकत्वबहुत्वाभ्या मदारिकमिश्राहारकपदयोश्चत्वारो भङ्गाः, तथा औदारिकमिश्राहारकमिश्रपदयोश्चत्वारः, एवम् औदारिकमिश्रकार्मणयोश्चत्वारः, एवम् आहारकाहारकमिश्रयोश्चत्वारः, तथैवाहारककार्मणयोश्चत्वारः, आहारकमिश्रकार्मणपदयोश्च चत्वारो भङ्गा भवन्ति, इति सर्वसंमेलनेन द्विकसंयोगे चतुर्विशति भंङ्गा अबसेयः । ___ मूलम्-'अहवेगे य ओरालियमीससरीरकायप्पओगी य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य १, अहवेगे य ओरालियमीसगसरीरकायप्पओगी य, आहारगसरीरकायप्पओगी य आहारगमीससरीरकायप्पओगिणो य २, अहवेगे य ओरालियामीसगसरीरकाय. प्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३, अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ४, अहवेगे य ओरलियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य, आहारगमीसासरीरकायप्पओगीणो य ५, अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसारीरकायप्पभोगिगणो य ६, अहयेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पभोगिणो य आहारगमीसासरीरकायप्पओगी य ७, अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ८, एए अटुभंगा, अहवेगे य ओरालियमीसासरीरकायप्पओगी य, आहा. बहुवचन से औदारिकमिश्र और आहारक के चार भग, औदारिकमिश्र और आहारकमिश्र पदों के चार भंग, इसी प्रकार औदारिकमिश्र और कार्मण के चार, आहारक तथा आहारकमिश्र के चार, आहारक और कार्मण के चार और और आहारकमिश्र तथा कार्मण के चार भंग होते हैं । इन सबको मिला देने पर द्विकसंयोगी भग चौवीस समझने चाहिए। વચનથી ઔદારિક મિશ્ર અને આહારકના ચાર ભંગ, ઔદારિક મિત્ર અને આહારક મિશ્ર પદેથી ચાર ભંગ, એ પ્રકારે દારિક મિશ્ર અને કામણના ચાર આહારક તથા આહારક મિ પના ચાર, આહારક અને કાશ્મણના ચાર અને આહારક મિશ્ર તથા કાર્મના ચાર ભ ગ થાય છે. એ બધાને મેળવી દેવાથી દ્વિક સંગી ભગ વીસ સમજવા જોઈએ, श्री प्रशान॥ सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy