SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १६ सू० ३ जीवप्रयोगनिरुपणम् भवति ३, 'अहवेगे य आहारगसरीरप्पओगिणो य कामासरीरकायप्पओगिणो य ४' अथवा एके च केचन आहारकशरीरकायप्रयोगिणश्च कार्मणशरीरकायप्रयोगिणश्च भवन्ति ४, 'चउरो भंगा' एते चत्वारो भङ्गाः सम्पन्नाः, 'अहवेगे य आहारगमीसासरीरकायप्पओगी य कम्मगसरोरकायप्पओगी य १' अथवा एकश्च-कश्चित् आहारकमिश्रशरीरकायप्रयोगी च कर्मण शरीरकायप्रयोगी च भवति १, 'अहवेगे य आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य २' अथवा एकश्च-कश्चित् आहारकमिश्रशरीरकायप्रयोगी च, एके च-केचन कार्मणशरीरकायप्रयोगिणश्च भवन्ति २, 'अहवेगे य आहारगमीप्सासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३' अथवा एके च-केचन आहारकमिश्रशरीरकायप्रयोगिणश्च, कश्चित कार्मणशरीरकायप्रयोगी च भवति ३, 'अहवेगे य आहारगमीसासरीरकायप्पओगिणो य कम्मगसरीरकायप्पओगिणो य ४' अथवा एके च-केवन आहारकमिश्रशरीरकायप्रयोगिणश्च कार्मणशरीरकायप्रयोगिणश्च भवन्ति ४, 'चउरो भंगा, एवं चउम्बीसं मंगा' एते चत्वारो भङ्गाः, सम्पन्नाः, एवम्-उक्तरीत्या चतुर्विंशति भङ्गाः संभवन्ति, तथा प्रयोगी (४) ये चार भंग हुए। अथवा कोई एक आहारकमिशरीरकायप्रयोगी और एक कार्मणशरीरकाकायप्रयोगो होता है (१)। अथवा कोई एक आहारकमिश्रशरीरकायप्रयोग और बहुत कार्मणशरीरका. यप्रयोगी होते हैं (२)। ___ अथवा कोई बहुत आहारकमिश्रशरीरकाघप्रयोगी और कोई एक कार्मणशरीरकायप्रयोगी होते हैं (३) । ____अथया कोई बहुत आहारकमिश्रशरीरकायप्रयोगी और बहुत से कार्मणशरीरकायप्रयोगी होते हैं (४) ये चार भंग सम्पन्न हुए। ___ उसी प्रकार से चौबीस भंग सम्पन्न हुए । दिकसंयोग में एकवचन और (४) मा यार म1 2या. અથવા કઈ એક આહારક મિશ્ર શરીરકાય પ્રોગી અને એક કામણ શરીરકાય प्रयोगी हाय छे. (१) અથવા ઈ એક આહારક મિશ્ર શરીરકાય પ્રોગી અને ઘણું કામણ શરીરકાય प्रयोगी उप छ. (२) અથવા કઈ ઘણું આહારક મિશ્ર શરીરકાય પ્રોગી અને કેઈ એક કાર્માણ શરીર आय प्रयोगी हाय छ (3) અથવા ઘણુ બધા આહારક મિશ્ર શરીરકાય પ્રયોગી અને અને ઘણા બધા કાર્પણ શરીરકાય પ્રયોગી હોય છે (૪) આ ચાર ભંગ સંપન થયા. ઉકત પ્રકારથી વીસ ભંગ સંપન્ન થયા. કિક સંયોગમાં એકવચન અને બહ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy