SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ८२४ वचःप्रयोगः, असत्यानृपावचः प्रयोगः, औदारिकशरीरकायप्रयोगः, औदारिक मिश्रशरीरकायप्रयोगः, वैक्रियशरीरकायप्रयोगः, वैक्रियमिश्रवशरीरकायप्रयोगः, आहारकशरीर का यप्रयोगः, आहारकमिश्रशरीर कायप्रयोगः, कार्मणशरीरकायप्रयोग, मनुष्याणां सर्वविधप्रयोगसद्भावात्, 'वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं' वानव्यन्तरज्योतिष्कवैमानिकानां प्रयोगो यथा नैरकाणामेकादशः पूर्वमुक्तस्तथैव एकादशविधोऽवसेयः || २|| जीवप्रयोगवक्तव्यता मूलम् - " जीवाणं भंते । किं सच्चमणप्पओगिणो जाव किं कम्म - सरीरकायप्पओगिणो ? जीवा सव्वे वि ताव होज सच्चमणप्पओगिणो वि, जाव वेउव्वियमीससरीरकायप्पओगिणो वि, कम्मासरीरकायप्पओ गिणो वि १३, अहवेगे य आहारगसरीरकायप्पओगी य १ अहवेगेय आहारगसरीरका यप्पओगिणो य २, अहवेगे य आहारगमीसरीरकाय प्पओगी य ३, अहवेगे य आहारगमीससरीरकायप्पओगिणो य ४, चडभंगो, अहयेगे य आहारगसरीरकायप्पओगी य, आहारगमीससरीरकायप्पओ गीय १, अहवेगे य आहारगसरीरकायप्पओगी य, आहारगमीससरीरायपओगिणो य २, अहयेगे य आहारगसरीरकायव्यओगिणो य आहारगमी सासरीरकायप्पओगी य ३, अहवेगे य आहारगसरीरकायप्प ओगिणो य आहारग मीस सरीरकायप्पओगिणो य ४, एए जीवाणं अट्ठ प्रयोग, वैपिशरीरकायप्रयोग, वैक्रियमिश्रशरीरकायप्रयोग, आहारकशरीरकायप्रयोग, आहारकमिश्र शरीरकायप्रयोग, और कार्मणशरीरकायप्रयोग | इस प्रकार मनुष्यों में सभी प्रकार के प्रयोग का संभव हैं । वानव्यन्तर देवों, ज्योतिष्क देवों और वैमानिक देवों में नारकों के समान ग्यारह प्रकार का प्रयोग पापा जाता है । उनमें औदारिक, औदारिकमिश्र, आहारक और आहारकमिश्र प्रयोग नहीं होते || सू० २ || મિશ્ર શરીરકાયપ્રયોગ (૧૧) વૈક્રિય શરીરકાય પ્રયાગ (૧૨) વૈક્રિય મિશ્રશરીરકાયપ્રયોગ (१३) आहार शरीरायप्रयोग (१४) आहार मिश्र शरीराय प्रयोग भने (१५) अर्माण શરીરકાયપ્રયાગ. આ પ્રકારે મનુષ્યેામાં બધા પ્રકારના પ્રયાગ સભવે છે. વાનન્યન્તર ધ્રુવે, યેષ્ટિ દેવા અને વૈમાનિક દેવામાં નારકોના સમાન અગીયાર પ્રકારન! પ્રયાણ મળી આવે છે. તેમાં ઔદારિક, ઔદારિકમિશ્ર, આહારક અને આહારક मिश्र प्रयोग नथी होता, ॥ सू. २ ॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy