SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद १५ सू ० १० इन्द्रियादिनिरूपणम् वोध्यम्, गौतमः पृच्छति-'एगमेगस्स णं भंते ! सव्वदृसिद्धगदेवस्स नेरइयत्ते केवइया ददिदिया अतीता ?' हे भदन्त ! एकैकस्य खलु सर्वार्थसिद्धकदेवस्य नैरयिकत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि ? भगयानाह-'गोयमा ! अणंता' हे गौतम ! अनन्तानि द्रव्येन्द्रियाणि सर्वार्थसिद्धकदेवस्य नायिकत्वे अतीतानि सन्ति 'केवइया बद्धेल्लगा ?' कियन्ति बद्धानि द्रव्येन्द्रियाणि सन्ति ? 'णत्थि' बद्धानि द्रव्येन्द्रियाणि सर्वार्थसिद्धकदेवस्य नैरयिकत्वे न सन्ति प्रागुक्तयुकतेः, "केवइया पुरेक्खडा ?' कियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि-अनागतानि सन्ति ? 'णस्थि' अनागतानि द्रव्येन्द्रियाणि सर्वार्थ सिद्धकदेवस्य नैरयिकत्वे न सन्ति सर्वार्थसिद्धदेवस्य भाविकाले नैरयिकत्वेनोत्पादाभावात्, ‘एवं मणूसवज्जं जाव गेवेजयदेवत्ते' एवम्-नैरयिक-वे इव मनुष्यत्ववर्ज यावद-भवनपतित्व पृथिवीकायिकादित्य. विकलेन्द्रियल पञ्चेन्द्रियतिर्यग्योनिकत्वं वानव्यन्तरख ज्योतिष्कब-वेमानिकदेवत्वनवग्रैवेयक__गौतमस्वामी-हे भगवन् ! एक-एक सर्वार्थ सिद्ध देवकी नारक अवस्था में अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! सर्वार्थसिद्ध देवकी नारकभव में अतीत द्रव्येन्द्रियां अनन्त हैं। गौतमस्वामी-हे भगवन् ! वद्ध कितनी हैं ? भगवान्-हे गौतम ! सर्वार्थसिद्ध देवकी नारकपने बद्ध द्रव्येन्द्रियां नहीं होतीं, इस विषय में युक्ति पूर्ववत् समझलेना चाहिए। गौतमस्वामी-हे भगवन् ! भावी द्रव्येन्द्रियाँ कितनी हैं ? भगवान्-हे गौतम ! सर्वार्थसिद्ध देवकी नारक अवस्था में भावी द्रव्येन्द्रियां नहीं होती, क्योंकि सर्वार्थसिद्धदेव भविष्य में नरक में उत्पन्न नहीं होता ! इसी प्रकार मनुष्य को छोडकर भवनपतित्व, पृथ्वीकायिकत्व आदि, विकलेन्तिન્દ્રિય હોય છે, કેઈની નથી હતી. જેની હોય છે તેની આડ હેય છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! એક એક સર્વાર્થસિદ્ધ દેવની નારક અવસ્થામાં અતીત દ્રવ્યેન્દ્રિયે કેટલી છે? શ્રી ભગવાનન્હેગૌતમ! સર્વાર્થસિદ્ધ દેવની નારક ભવમાં અતીત દ્રન્દ્રિયો અનન્ત છે. श्री गौतमस्वामी-हे लगवन् ! मद्ध टसी छ ? શ્રી ભગવાન-હે ગૌતમ! સર્વાર્થસિદ્ધ દેવની નારક પણે બદ્ધ દ્રવ્યક્તિ નથી હોતી, એ બાબતમાં યુક્તિ પૂર્વવત્ સમજી લેવી જોઈએ. શ્રી ગૌતમસ્વામી–હ ભવી દ્રવ્યેન્દ્રિયો કેટલી છે? શ્રી ભગવાન-હે ગૌતમ ! સર્વાર્થ સિદ્ધ દેવની નારક અવસ્થામાં ભાવી ઢબેન્દ્રિયો નથી હોતી, કેમકે સર્વાર્થ સિદ્ધ દેવ ભવિષ્યમાં નારકમાં ઉત્પન્ન નથી થતા. એજ પ્રકારે મનુષ્યના સિવાય, ભવનપતિત્વ, પૃથ્વીકાયિકત્વ આદિ વિકલેન્દ્રિયવ, પંચેન્દ્રિય તિય શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy