SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे 4 परिणामवन्ति उपपातक्षेत्राणि वर्तन्ते तेषु तद्द्व्यतिरेकेणान्यत्सर्वं शीतस्पर्शपरिणामवत्, येषु च शीतस्पर्शपरिणामवन्ति उत्पातक्षेत्राणि सन्ति तेषु अन्यत्सर्वमुष्णस्पर्शपरिणामवत्, dearer aral नैरयिकाः उष्णयोनिकाः शीतवेदनां वेदयन्ते, अल्पाः शीतयोनिकाः उष्ण वेदनां वेदयन्ते, तमः प्रभायामधः सप्तम्याञ्च पृथिव्यामुत्पातक्षेत्राणि यानि सन्ति तानि सर्वाण्यपि उष्णस्पर्शपरिणामवन्ति, तद्व्यतिरेकेण चान्यत्सर्वं तत्र शीतस्पर्शपरिणामवत्, तेन तत्रत्या नारका उष्णयोनिकाः शीतवेदनां वेदयन्ते इति भावः । गौतमः पृच्छति - असुरकुमाराणं भंते ! किं सोया जोणी, उसिणाजोणी, सीयोसिणा जोणी ?' हे भदन्त ! असुरकुमाराणां किं शीता योनिर्भवन्ति ? किं वा उष्णा योनिर्भवति ? किंवा शीतोष्णा योनि भवति ? भगवान् आह-' गोयमा ! 'नो सीया जोणी नो उसिणा जोणी, सीयोसिणा जोणी' असुरकुमाराणां नो शीता योनि भवति, नो वा उष्णा योनिर्भवति अपितु शीतोष्णा योनिर्भवति, भवनपतीनामुपपातक्षेत्राणां शीतोष्णोभयरूपस्पर्शपरिणामवत्वेन तेषां योनिः शीतोष्णोभयस्वभावा भवति न शीता नाप्युष्णेति भावः, होता है और जिनमें उपपातक्षेत्र शीत स्पर्शवाले हैं, उनमें शेष भाग उष्णस्पर्श वाला होता है । वहां के बहुत-से उष्णयोनिक नारक शीतवेदना का अनुभव करते हैं और अल्प शीतयोनिक नारक उष्णवेदना का अनुभव करते हैं । तमःप्रभा और महा तमःप्रभा या अधः सप्तमी नामक छठी और सातवीं पृथ्वी में जितने भी उपपातक्षेत्र हैं, वे सभी - उष्णस्पर्शपरिणामवाले ही होते हैं। उन क्षेत्रों के अतिरिक्त शेष भूभाग शीतस्पर्शपरिणामवाला होता है। इस कारण वहां के नारक उष्णयोनिक होने के कारण शीतवेदना का अनुभव करते हैं। ६० atitaमस्वामी प्रश्न करते हैं-भगवान् ! असुरकुमारदेवों की योनि क्या शीत होती है, या उष्ण होती है अथवा शीतोष्ण होती है ? भगवान - हे गौतम! असुरकुमार देवों की योनि शीत नहीं होती, સંપૂર્ણ ભાગ શીતવાળા ડાય છે, અને જેમનામાં ઉપપાત ક્ષેત્ર શીતસ્પર્શીવાળાં છે, તેઓમાં શેષભાગ શોત સ્પર્શીવાળા હાય છે. ત્યાંના ઘણા બધા ઉષ્ણુ ચેાનિક નારક શીતવેદનાને અનુભવ કરે છે. અને અલ્પ શીત ચેાનિક નારક ઉવેદનાને અનુભવ કરે છે. તમપ્રભા અને મહાતમઃ પ્રભા અગર અધઃસપ્તમી નામક છઠ્ઠી અને સાતમી પૃથ્વીમાં જેટલા પણ ઉપપાત ક્ષેત્ર છે. તેએ ખષા ઉષ્ણુ પ પરિણામવાળા જ હાય છે, તે ક્ષેત્રે સિવાય શેષ ભૂભાગ શીતસ્પર્શ પરિણામવાળા હૈાય છે. એ કારણે ત્યાંના નારક ઉષ્ણુ ચેાનિક હાવાને કારણે શીત વેદનાના અનુભવ કરે છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે: હે ભગવન્! અસુરકુમાર દવેની ાનિ થ્રુ શીત હૈાય છે અગર ઉષ્ણુ હાય છે અથવા શીતેચ્છુ હાય છે ? શ્રી ભગવાન્ :હે ગૌતમ ! અસુરકુમાર દેવાની ચેનિ શીત નથી હોતી, ઉષ્ણુ પણ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy