SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ६८२ प्रज्ञापनास्त्रे वा धर्मास्तिकायस्य प्रदेशैः स्पृष्टः ! किम् अधर्मास्तिकायेन स्पृष्टः ? किं वा अधर्मास्तिकायस्य देशेन स्पृष्टः ? किं वा अधर्मास्तिकायस्य प्रदेशैः स्पृष्टः ? किम् आकाशास्तिकायेन स्पृष्टः१ किंवा आकाशास्तिकायस्य देशेन स्पृष्टः ? किं वा आकाशास्तिकायस्य प्रदेशः स्पृष्टः १ इत्यादि रीत्या पृच्छा, भगवानाह-गोयमा !' हे गौतम ! 'नो धम्मत्थिकारणं फुटे जाव नो आगासस्थिकाएणं फुडे'-आलोकस्तावद् नो धर्मास्तिकायेन स्पृष्टः, यावत्-नो धर्मास्तिकायस्य देशेन स्पृष्टः, नो धर्मास्तिकायस्य प्रदेशैः स्पृष्टः, नो अधर्मास्तिकायेन स्पृष्टः, नो अधर्मास्तिकायस्य देशेन स्पृष्टः, नो अधर्मास्तिकायस्य प्रदेशैः स्पृष्टः, नो आकाशास्तिकायेन स्पृष्टः, अपितु-'आगासस्थिकायस्स देसेणं फुडे' आकाशास्तिकायस्य देशेन स्पृष्टो भवति, 'नो पुढवीकाइएणं फुडे' नो पृथिवीकायिकेन स्पृष्टः, 'जाव नो अद्धा समएणं फुडे' यावत् नो अकायिकेन, नो तेजस्कायिकेन, नो वायुकायिकेन, नो वनस्पतिकायिकन स्पृष्टः, नो त्रसकायेन स्पृष्टः, नो अद्धासमयेन स्पृष्टः, तत्र हेतु माह-एगे अजीव से स्पृष्ट है ? क्या आकाशास्तिकाय से स्पृष्ट है ? आकाशास्तिकाय के देश से स्पृष्ट है ? अथवा आकाशास्तिकाय के प्रदेशों से स्पृष्ट है ? इत्यादि रूप से पृच्छा करनी चाहिए। ___ भगवान्-हे गौतम ! अलोक धर्मास्तिकाय से स्पृष्ट नहीं है धर्मास्तिकाय देश से स्पृष्ट नहीं है, धर्मास्तिकाय के प्रदेशों से स्पृष्ट नहीं है । वह अध. मास्तिकाय से स्पृष्ट नहीं है, अधर्मास्तिकाय के देश से स्पृष्ट नहीं है, अधर्मास्तिकाय के प्रदेशों से भी स्पृष्ट नहीं है । अलोक आकाशास्तिकाय से स्पृष्ट नहीं है, किन्तु आकाशास्तिकाय के देश से स्पृष्ट है । वह पृथ्वीकायिक से भी स्पृष्ट नहीं है यावत् अद्धासमय से भी स्पृष्ट नहीं है, अर्थात् अप्काय से, तेजस्काय से, वायुकाय से, वनस्पतिकाय से और उसकाप से भी स्पृष्ट नहीं है, अद्धासमय से भी स्पृष्ट नहीं है । अलोकाकाश अजीवद्रव्य का अर्थात् आकाशास्तिकाय का एक देश है, सम्पूर्ण आकाशास्तिकाय उसे नहीं कह सकते, આકાશાસ્તિકાયના દેશથી પૃષ્ટ છે ? અથવા મકાશાસ્તિકાયના પ્રદેશથી પૃષ્ટ છે? ઇત્યાદિ પૃચ્છા કરવી જોઈએ. શ્રી ભગવાન-હે ગૌતમ! અલેક ધર્માસ્તિકાયથી પૃષ્ટ નથી, ધર્માસ્તિકાયના દેશથી સ્કૃષ્ટ નથી, ધર્માસ્તિકાયના પ્રદેશથી પૃષ્ટ નથી. તે અધર્માસ્તિકાયથી પૃષ્ટ નથી. અધર્માસ્તિકાયના દેશથી સ્પષ્ટ નથી, અધર્માસ્તિકાયના પ્રદેશથી પણ પૃષ્ટ નથી. અલેક આકાશારિતકાયથી સ્પષ્ટ નથી. પરંતુ આકાશાસ્તિકાયના દેશથી સ્પષ્ટ છે. તે પૃથ્વીકાયિકથી પણ પૃષ્ટ નથી યાવત્ અઢા સમયથી પણ પૃષ્ટ નથી. અર્થાત્ અષ્કાયથી, તેજસ્કાયથી, વાયુકાયથી, વનસ્પતિકાયથી અને ત્રસકાયથી પણ સ્પષ્ટ નથી. અદ્ધ સમયથી પણ સ્પષ્ટ નથી. અલકાકાશ અજીવ દ્રવ્ય અર્થાત્ આકાશાસ્તિકાયને એક દેશ છે, સંપૂર્ણ આકાશા શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy