SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६८० प्रज्ञापनास्त्रे , Y नदीनां, कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां, शक्रादीनामिन्द्राणां देवकुरु - उत्तरकुरुमन्दराणामावासानां शक्रादिसम्बन्धिनां मेरु प्रत्यासन्ना - aai aarti लहिमवदादिसम्बन्धिनां नक्षत्राणां कृत्तिकादीनां चन्द्राणां सूर्याणाञ्च नामानि सन्ति तानि सर्वाण्यपि प्रत्येकं द्वीपसमुद्राणां त्रित्रिस्वरूपाणि वक्तव्यानि तद्यथा - हारो द्वीप:, हार: समुद्र:, हावरो द्वीप:, हारवरः समुद्रः, हारवरावभासो द्वीपः, हारवरावभासः समुद्रः, इत्यादिरूपेण प्रत्येकं त्रित्रिस्वरूपाणि वक्तव्यानि तावद्, यावत्-सूर्यो द्वीपः सूर्यः समुद्रः, सूर्यवरो द्वीप:, सूर्यवरः समुद्रः, सूर्यवरावभासो द्वीपः, सूर्यवरावभासः समुद्र इति, तदनन्तरं सूर्यवरावभासपरिक्षेपी देवो द्वीपः, तदनन्तरम् देवः समुद्रः, तदनन्तरं नागो द्वीपः, नागः समुद्रः, ततो यक्षो द्वीपः यक्षः समुद्रः, तदनन्तरं भूतो द्वीपः, भूतः समुद्रः, स्वयम्भूरमणो द्वीपः, स्वयम्भूरमणः समुद्रः इत्येते पञ्च देवादयो द्वीपाः, पञ्च देवादयः समुद्राः, एकरूपा आदि नाम हैं, नदियों के जो गंगा सिन्धु आदि नाम हैं, विजयों के जो कच्छ सुकच्छ आदि नाम हैं, वक्षस्कार पर्वतों जो माल्यवन्त आदि नाम हैं, सौधर्म आदि कल्पों के जो नाम हैं, इन्द्र आदि के जो भी शक्र आदि नाम हैं, इसी प्रकार देवकुरु, उत्तरकुरु, मन्दर आदि पर्वत, शक्रादि संबंधी, आवास मेरु के निकटवर्ती कूट, इन सबके तथा कृत्तिका आदि नक्षत्रों के, चन्द्रो के, सूर्यो के जो जो भी नाम हैं, उन सबके नाम पर द्वीपों ओर समुद्रों के तीन-तीन रूपमें नाम समझलेने चाहिए । यथा- हार, द्वीप, हार समुद्र, हारवर द्वीप, हारवर समुद्र, हारवरावभास द्वीप, हारवरावभास समुद्र, इत्यादि रूप से प्रत्येक के तीन-तीन स्वरूप कहने चाहिए, यावत् सूर्य द्वीप, सूर्य समुद्र, सूर्यवर द्वीप, सूर्यवरसमुद्र सूर्य वरावभास द्वीप, सूर्यवरावभास समुद्र । उसके पश्चात् सूर्यवरावभास को सब ओर से घेरे हुए देव द्वीप, फिर देव समुद्र, फिर नाग द्वीप, नाग समुद्र, फिर यक्ष द्वीप, यक्ष समुद्र, फिर भूत द्वीप, भूत समुद्र, स्वयंभूरमण द्वीप, આદિ નામ છે, હદાના જે પદ્મહદ આદિ નામ છે, નદિયાના જે ગંગા સિન્ધુ આદિ નમ છે, વિજયાના જે કચ્છ સુકચ્છ આદિ નામ છે. વક્ષસ્કાર પર્વતના જે માલ્યવન્ત આદિ નામ છે, સૌધર્મ આદિ કલ્પાના જે નામ છે. ઇન્દ્ર આદિના જે કંઈ શક આદિ નામ છે. એ પ્રમાણે દેવકુરૂ, ઉત્તરકુરૂ, મન્દર આદિ પર્વત શક્રાદિ સમ્બન્ધી આવાસ મેરૂના નજીકના ફૂટ એ બધાના તથા કૃત્તિકા આદિ નક્ષત્રાના, ચન્દ્રોના, સૂઈના જે કૈાઇ પણ નામ છે, એ બધાના નામ ઉપર દ્વીપા અને સમુદ્રોના ત્રણ ત્રણ રૂપમાં નામ સમજી લેવા જોઇએ. જેમકે હારદ્વીપ, હારસમુદ્ર, હારવરદ્વીપ, હારવરસમુદ્ર, હારવરાવભાસદ્વીપ, હારવરાવભાસસમુદ્ર ઈત્યાદિ રૂપથી પ્રત્યેકના ત્રણ ત્રણ સ્વરૂપ કહેવાં જોઇએ, યાવત્ સૂ`દ્વીપ, સૂ સમુદ્ર, સૂર્ય वरद्वीय, सूर्यवर समुद्र, सूर्यावशवलास द्वीप, सूर्यवशवलास समुद्र तेना पछी, सूर्यवરાવભાસને બધી બાજુથી ઘેરીને દેવ દ્વીપ, વળી દેવ સમુદ્ર, પાછે. નગદ્વીપ, નાગસમુદ્ર पछी यक्ष द्वीप, यक्षसमुद्र, वजी पाछो लूतद्वीय लूतसमुद्र, स्वयंभूरभाष द्वीप, स्वय 5 શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy