SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १५ सू० ८ अतीन्द्रियविशेषविषयनिरूपणम् ६७९ यथा- 'अरुण' इतिपदेन अरुणः, अरुणवरः, अरुणवरावभासः, 'कुण्डल' इति पदेन कुण्डलः, कुण्डलवरः, कुण्डलवरावभासः, 'रुचक' इति पदेन रुचकः, रुचकवरः, रुचक्रवरावभासः इत्यादिरीत्या बोध्यम्, अयश्चक्रमो नन्दीश्वरसमुद्रानन्तरम् - अरुणो द्वीपः, अरुणः समुद्रः, ततःअरुणवरो द्वीपः, अरुणवरः समुद्रः, ततः - अरुणवरावभासः द्वीपः, अरुणवरावभासः समुद्रश्व इत्यादिरूपो बोध्यः तेषाञ्च द्वीपसमुद्राणां नामानि अनुगतरूपेण संग्राहयितुमाह 'आभरणवस्त्रेत्यादिगाथाद्वयम्, तत्र यानि कानिचिदाभरणनामानि- - यथा हारार्द्धहाररत्नाafe कनकावलिप्रभृतीनि यानि च वस्त्रनामानि - वीनांशुकप्रभृतीनि यानि च गन्धनामानि - कोgyप्रभृतीनि यानि चोत्पलनामानि - जलरुहचन्द्रोद्योतप्रभृतीनि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि - शतपत्र सहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि - रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभाप्रभृतीनि यानि च नवनिधीनां चतुर्थशचक्रवरत्नानां, चुल्ल हिमवदादिकानां वर्षधरपर्वतादीनां पद्यादीनां हृदानां, गङ्गासिन्धुप्रभृतीनां वरावभास, कुंडलपद से कुंडल, कुंडलवर और कुंडलवरावभास । 'रुचक' पद से रुचक, रुचकवर और रुचक्रवरावभास, इत्यादि । यह क्रम नन्दीश्वर समुद्र के बाद- अरुण द्वीप, अरुण समुद्र, अरुणवर द्वीप, अरुणवर समुद्र, अरुणवरावभास द्वीप, अहगवरावभास समुद्र इत्यादि । उन द्वीपों और समुद्रों के नाम अनुक्रम से संगृहीत करने के लिए कहा है- जितने भी आभरणों के नाम हैं, जैसे- हार अर्द्धहार, रत्नावली, कनकावली आदि, जितने भी वस्त्रों के नाम हैं, जैसे चीनांशुक आदि, जो भी गंध के नाम हैं, जैसे कोष्टपुट आदि, जितने भी कमलों के नाम हैं-जलरुह, चन्द्रोद्योत आदि, इसी प्रकार वृक्षों के तिलक आदि जो भी नाम हैं, पद्मों के शतपत्र, सहस्त्रपत्र आदि जितने नाम हैं, पृथ्वियों के जो रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा आदि नाम हैं, चक्रवर्ती की नौ निधियों और चौदह रत्नों के जो नाम हैं, वर्षधर पर्वतों के जो हिमवान आदि नाम हैं, हूदों के जो पद्महूद नाभोवाणा छे. प्रेम-मरण, अणुवर, म३णुवरावलास, डुउस पडथी मुंडेस, मुंडेसवर અને કુંડલવરાભાસ, રૂચક, રૂચકવર, અને રૂચકવરાવભાસ, વિગેરે. આ કૅમ નન્દીશ્વરસમુદ્રના પછી વરૂણદ્વીપ અરૂણુસમુદ્ર, અરૂણવરસમુદ્ર, પછી અરૂણુવરાવાસઢીપ, અરૂણુવરાવભાસ સમુદ્ર વિગેરે દ્વીપ અને સમુદ્રોના નામ અનુક્રમથી સંગૃહીત કરવાને માટે કહ્યુ છે જેટલાં પણ આભરણેના નામ છે, જેમકે હાર, અહાર, રત્નાવલી, કનકાવલી, આફ્રિ જેટલાં વસ્ત્રોના નામ છે, જેમકે ચીનાંશુક આદિ, જેટલાં ગધના નામ છે. જેમકે, કાષ્ઠપુટ આર્કિ, જેટલાં પણ કમળેના નામ છે—જલરૂહ, ચન્દ્રોદ્યોત આદિ, એજ પ્રકારે વૃક્ષાના તિલક આદિ જે નામ છે, પદ્માના શતપત્ર, સહસ્રપત્ર, આદિ જેટલાં નામ છે, પૃથ્વીચેના જે રત્નપ્રભા, શર્કરાપ્રભા, વાલુકાપ્રભા, પોંકપ્રમા, ધૂમપ્રભા આરિ નામ છે, ચકવર્તી ના નવિનિધયા અને ચૌદ રત્નાના જે નામ છે, વધર પતના જે હિમવાન્ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy